Book Title: Panchsutrop Nishad
Author(s): Bhuvanbhanusuri, Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 293
________________ २४४ पञ्चसूत्रोपनिषद् युक्तानन्त्यादिविरहात्, अनन्तानन्तप्रमाणत्वात्तेषाम्, त्रिकालसमया. यथा कदापि न क्षयमिन्ति, तथा भव्यजीवा अपि । यथा न कालः प्रत्यावर्त्तते, तथा सिद्धा अपि । __नन्वेवम्-- ऋतुर्व्यतीतः परिवर्त्तते पुनः, क्षयं प्रयातः पुनरेति चन्द्रमाः । गतं गतं नैव तु सन्निवर्त्तते, जलं नदीनां च नृणां च जीवितम् इत्यस्यानुपपत्तिरिति चेत् ? न, एतद् व्यवहारत उच्यते । न हि ऋत्वयनादिकं तदेव पुनरागच्छति तत्त्वतः, अपि तु नवमेव, अन्यथा तस्यैव परावृत्ती बाल्याद्यनिवृत्तिः, तस्य बाल्याद्यापादनस्वभावत्वादिति परिभावनीयम् । अतो न क्षयो भव्यानामिति स्थितम् । स्मर्त्तव्यमत्राऽऽर्षम्-जइया वि होइ पुच्छा जिणाण मग्गम्मि उत्तरं तइया । इक्कस्स णिगोयस्स अणंतभागो ३ सिद्धिगओ - इति (नवतत्त्वप्रकरणे) एवं च सति भव्यत्वं योग्यतामात्रमेव सिद्धिं प्रति केषाञ्चित् प्राणिनाम्, येन कदाचिदपि सेत्स्यन्ति, तथा चाऽऽगमः-भव्वावि न सिज्झिस्संति केइ - इत्यादि । भव्यत्वं सिद्धिगमन योग्यत्वम् | फलगम्या च योग्यता । ___ ननु चैवम् - सव्वे भविआ सिझंति - इत्यागमविरोध इति चेत् ? न, अभिप्रायापरिज्ञात् । भव्यस्यैव सिद्धिर्नान्यस्येत्यत्र तत्तात्पर्यभावात्, तदुक्तम् नैतद् वयं वदामो यद् भव्यः सर्वोऽपि सिध्यति । यस्तु सिध्यति सोऽवश्यं भव्य एवेति नो मतम् - इति (अध्यात्मसारे)

Loading...

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324