Book Title: Panchsutrop Nishad
Author(s): Bhuvanbhanusuri, Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
पञ्चसूत्रोपनिषद्
२३९ कटकपर्यायं विहाय कुण्डलपर्यायं प्रतिपद्यते । तदापि पीतवर्णादिधर्माणामन्वयो भवति, अग्निप्रयोगेण सुवर्णस्य भस्मरूपतापादने तद्धर्माणां नान्वयो भवति, किन्तु पुद्गलधर्माणाम् । भवन्मतेन क्षणनष्टेऽपिकटकादिपर्याये पीतत्वादिधर्माणामन्वयो भवति, तदा भस्मनि कथं नान्वयस्स्यात् ?
नन्वेवं द्रव्यास्तिकनयेऽपि कथं भस्मनि दृश्यमानानां विलक्षणधर्माणामन्वय इति चेत् ? यथा कटकाद्यवस्थायां सुवर्णद्रव्यस्येति गृहाण | सुवर्णावस्थायां ये सूक्ष्मा अणवः, त एव भस्मन्यवतरन्ति । अतस्तेषां धर्माणामन्वयो भवति ।
नियोगग्रहणमवश्यमिदमित्थमेवोरीकार्यम्, अन्यथा शब्दार्थायोगात् - इति ख्यापनार्थम् ।
यदि च प्रथमक्षणद्रव्यमेव स्थिरीभूय द्वितीयक्षणे नवामवस्थां प्राप्नोतीत्यभिमतं स्यात्, तदैव द्वितीयक्षणे निवृत्तिस्वभावत्वमुपपद्येत, द्रव्यतया स्थिरस्यैव पूर्वपर्यायत्वेन निवृत्तियोगात् । एवमात्मनः संसारित्वपर्यायस्य कृत्स्नकर्मक्षयेन निवृत्तिर्मुक्ततयोत्पत्तिश्च भवतीति स्वीकार्यम् । एवमेव निवृत्तस्वभावअनादिसंसार-कार्यकारणभावादीनां युक्तियुक्तत्वसम्भवात् ।
सूक्ष्म पदार्थस्थानमिदम्, अतो महाप्रज्ञया - विशालगभीरतत्त्वानुगामिधिया विचारणीयम्, अन्यथा ज्ञातुमशक्यत्वादिति ।
सूत्र : अपज्जवसिअमेव सिद्धसुखं । इत्तो चेवुत्तमं इमं, सव्वहा अणुस्सुगत्तेऽणंतभावाओ | लोगंतसिद्धिवासिणो एए। जत्थ य एगो, तत्थ नियमा अणंता | अकम्मुणो गई,

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324