Book Title: Panchsutrop Nishad
Author(s): Bhuvanbhanusuri, Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
पञ्चसूत्रोपनिषद्
२३६
सैव क्षणसन्ततिर्विध्यातदीपवदत्यन्तमुच्छिद्यते निरन्वयतया । एष एव मोक्षोऽभिधीयत इति चेत् ?
न, निरन्वयविनाशयोगे सतोऽसत्त्वप्रसक्तेः । युष्माभिर्हि स्थिरद्रव्यापलापाय क्षणिकज्ञानसन्ततेर्निरन्वयनाश एव मुक्तिरित्यङ्गीकृतम् । किन्तु तादृशमुक्त्यनन्तरमपि भवोद्भवापत्तिः, सतोऽसद्भावगमनवदसतोऽपि सद्भावगमनोपपत्तेः । वस्तुतस्तु नासतो विद्यते भावो नाभावो विद्यते सतः इतिनीत्या सतोऽसत्त्वप्राप्तिरेवासम्भविनीति ध्येयम् ।
-
-
ननु भवत्वसतः सदुत्पत्तिः, मोक्षानन्तरमपि भवसन्ततिप्रसूतिश्च, को दोष इति चेत् ? न्यायातिक्रमाख्य इति गृहाण | प्रागपि संसारानादित्वासिद्धेः । असदनुत्पत्तिनीत्या हि संसारानादित्वसिद्धिरभविष्यत् । यदि त्वसतोऽप्युत्पत्तिः स्वीक्रियते, तदा यत्किञ्चित्काल एव भवसन्तत्युत्पत्तिरभवदिति प्रतिपत्तुं शक्यते । न चेष्टापत्तिरिति वाच्यम्, जगत्प्रसिद्धहेतुफलभावविलोपप्रसङ्गात् । सन्तानस्य प्रथमः क्षण एवं निर्हेतुकस्स्यात्, अन्तिमक्षणश्च निष्फलस्स्यात् । परमार्थतस्त्वनादिकालीनेयं कार्यकारणव्यवस्था । न हि कारणमन्तरेण कार्यजन्म, अन्यथा दुग्धमन्तरेणैव दधिरुद्भवेत्, भोजनं विनैव च तृप्तिस्स्यात् ।
अतो वस्तुभूतकर्मणः संयोगेनानादिकालीनेनाऽऽत्मनः संसारः, तद्वियोगेन च मोक्षः । एतत्संयोगवियोगौ ह्यात्मनस्तत्तदवस्थाहेतुभूतौ । आत्म-कर्म - बन्ध-मोक्षादयः सर्वेऽपि वास्तवाः । विध्यातदीपनिदर्शनमपि पराभिमतासाधकम् । तत्रापि

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324