Book Title: Panchsutrop Nishad
Author(s): Bhuvanbhanusuri, Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
२३०
पञ्चसूत्रोपनिषद् उक्तसम्बन्धस्य व्यक्त्याऽनादित्वात् । प्रकृते तु व्यक्त्या सादिरस्ति कर्मबन्धः । अतस्तत्पर्यवसानं सम्भवति । निदर्शनमत्र काञ्चनोपलसंयोगः । सुवर्णस्योत्पत्तेरारभ्योपलसंयोगभावेऽप्यग्न्यादिप्रयोगतस्तद्वियोगस्सम्भवति । एवं कर्मबन्धप्रतिपक्षहेतुयोगेनाऽऽत्मकाञ्चनस्य कर्ममालिन्यापगमाद्विशुद्धिरपि मुक्तिलक्षणा सम्भवत्येव ।
अत्र पुनः प्रतितिष्ठन्ति साङ्ख्याः - अनादिबद्ध आत्मा नाभ्युपगन्तव्यः, अपि तु प्रागबद्धस्य पश्चात्सञ्जातो बन्ध इत्यभ्युपेयम् । कदाचिदप्यसञ्जातबन्धोऽबद्ध आत्मा । दिदृक्षया बन्धविषयीभूय तदनन्तरं मुक्तो बद्धमुक्त आत्मा । न ततः परं कदाचिद् बध्यॆत एष, दिदृक्षानुदयात् . आत्मा ह्यकर्ताऽभोक्ता च । कर्तृरूपा तु प्रकृतिः । महदहङ्कारशब्दादि-तन्मात्रेन्द्रियपञ्चभूतानि तु तस्या एव विकारभूतानि । अभेदभ्रान्त्याऽऽत्मा कर्त्तारमात्मानं मन्यते, तदाह - प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वथा । अहङ्कारविमूढाऽऽत्मा कर्त्ताऽहमिति मन्यते - इति ।
-
यदा हि चेतनस्य पुरुषस्य दिदृक्षोदेति, सदातनी प्रकृतिदर्शनेच्छा भवतीत्यर्थः, तदा संसारस्य प्रारम्भो भवति । एवञ्चाबद्धस्यात्मनो दिदृक्षा भवति, न तु बद्धमुक्तस्य । नातः पुनः संसारोन्मज्जनापत्तिरिति साङ्ख्यविशेषाः ।
दिदृक्षा नाम सत्त्वरजस्तमोगुणात्मकप्रकृतिविकारनिभालनस्पृहा । प्रकृतिरचेतनजगतो मूलम् । तद्दिदृक्षया बध्यत आत्मा । ततोऽपि संसरणारम्भः । वस्तुतस्तु प्रकृतिरेव

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324