Book Title: Panchsutrop Nishad
Author(s): Bhuvanbhanusuri, Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
२३२
पञ्चसूत्रोपनिषद् विषयार्था । यद्धि वस्त्वदृष्टम्, न कदाचिदपि प्रत्यक्षमीक्षितम्, श्रुतं वा, तद्दर्शनेच्छा - दिदृक्षा न भवति । एवञ्चाबद्धावस्थायामदृष्टश्रुतायाः प्रकृत्या दर्शनस्येच्छैवात्मनो न सम्भवति ।
यदि तु निर्हेतुका स्याद् दिदृक्षा, तदऽऽत्मस्वभावभूततया (१) दिदृक्षाया अपि नित्यत्वापत्तिः । अत एव (२) तत्कार्यत्वेनाभिमतस्य बन्धस्यापि शश्वत्त्वप्रसङ्गः । अत एव (३) मोक्षाभावप्रसक्तिः । अथ स्वभावभूताऽपि नश्यति दिदृक्षेत्यभ्युपगमश्चेत् क्रियते, तदा तदनतिरिक्तस्याऽऽत्मनोऽपि नाशोऽभ्युपगन्तव्यस्स्यात्, तत्स्वभावभूतत्वात्तस्याः । न हि स्वभावविगमे वस्तुनोऽवस्थानं सम्भवतीति भावनीयम् ।
अन्यथा - आत्मावस्थाने सति, दिदृक्षाया अप्यवस्थानमभ्युपेयम्; तत्स्वभावभूतत्वात्तस्याः । अथ नैषाऽऽत्मस्वभावभूता, तदाऽऽत्मनः साऽसम्भविन्येव, अभेदमन्तरेणाऽऽत्मनस्तत्सम्बन्धस्यैवानुपपत्तेः ।
ननु च यथाऽऽत्मनोऽनतिरिक्तमपि भव्यत्वं सिद्धिगमने सति वियुज्यते, न चाऽऽत्मा तद्वियोगे विनश्यति, एवं प्रकृतिदर्शनेन निवय॑ते दिदृक्षा, अवस्थास्यति चाऽऽत्मेति सर्वमवदातमिति चेत् ? ___न, न्यायानुसारेण दिदृक्षाया भव्यत्वसाधर्म्यविरहात् । न हि शुद्धाबद्धजीवस्वरूपं भव्यत्वम् । किन्तु जीवस्वरूपम् । दिदृक्षा तु भवता शुद्धाबद्धजीवस्वरूपतया परिकल्पितेति ।
ननु मा भूत्तथाविधं भव्यत्वसाधर्म्य दिदृक्षायाः, कैवल्य

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324