Book Title: Panchsutrop Nishad
Author(s): Bhuvanbhanusuri, Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
२३३
पञ्चसूत्रोपनिषद् योगप्रयोजकत्वाख्यं तु साधर्म्यमत्स्येव । भव्यत्वस्याप्यस्ति स्वनाशकः कैवल्यावस्थायोगः, दिदृक्षाया अपीति चेत् ?
न, एवमपि वैधावस्थितेः । प्राक्काले हि दिदृक्षाऽबद्धशुद्धात्मनो बभूव । कैवल्यावस्थानन्तरमपि न तस्या भावियोगाऽऽभावः । ततश्च सा प्राग्वदबद्धशुद्धात्मनः सञ्जाता । इत्थञ्चै कतर स्यां कैवल्यावस्थायां सजातायामपि पुनस्तदुन्मज्जनं सम्भवेत् । तत्सम्भवे चाभाव एव शश्वत्या मुक्त्याः । न च भव्यत्वविषय एवम्, अनादिबद्धाशुद्धात्मावस्थारूपत्वात्तस्य, न च तदबद्धशुद्धस्य सम्भवति । दिदृक्षायास्तु कैवल्यस्य प्राक्काले पश्चात्काले च समानैवावस्थाऽऽत्मनः प्राप्यते, अतो वज्रलेपायतेंऽस्याः पुनरुन्मज्जनाऽऽपत्तिः ।
ननु स्वभाव एवैष दिदृक्षाया यन्नैषा महदादिविकारदेर्शनतः कैवल्योदयानन्तरं पुनरुदेतीति चेत् ?
न, महदादिविकारप्राक्तनानादिविशुद्धिकालीन-कैवल्यावस्थाया विकारदर्शनानन्तरं विवेकख्यातिप्रसूतायाश्च कैवल्यावस्थाया स्वरूपभेदविरहात् । एवं सत्यपि दिदृक्षासहिततद्रहितत्वलक्षणस्वभावद्वयकल्पनमेकस्मिनात्मनि विरुद्धम् । किञ्चैवमपि दिदृक्षाऽऽत्मनो भिन्नेत्येवाभ्युपेयं स्यात्, प्रकृतिपुरुषयोरतिरिक्तत्वाभ्युपगमात् ।
न ह्यनादिकालतो महदादिविकाराणामात्मयोगोऽस्ति । अपि त्वित्वरकालतः । दिदृक्षाया अपीत्वरकालत उदिततयाऽऽगन्तुकत्वपर्यवसानान्नास्याः पुरुषात्मकत्वं प्रकृतिरूपत्वं वा

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324