Book Title: Panchsutrop Nishad
Author(s): Bhuvanbhanusuri, Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
पञ्चसूत्रोपनिषद्
२१९
विनश्वरत्वात् । तथापि मोहानुभावेनाज्ञजनाय रोचते सांयोगिकं फलम् । मोहेन हि गजनिमीलिकामवलम्बति जनो विनश्वरतां प्रति । ततश्च मतिविपर्यासादफलमेव मन्यते फलम् । विपर्यासादेवोदभवन्त्यनन्ता अनर्थाः । न च तत्प्रयुक्तदुःखवेदनेनाप्यवाप्यते तत्पर्यन्तः । मोहेनैवैता भवन्त्यात्मकदर्थना, अतः परमो भावशत्रुर्मोह:, अत एवोक्तो भगवता तीर्थकरेण, यथोक्तम् - अण्णाणतो रिपू अण्णो पाणिणं णेव विज्जइ । एत्तोऽसक्किरिया तीए अणत्था विस्सतो मुहा - इति ।
ननु यदि संयोगो दुष्टः कथं सिद्धस्याऽऽकाशेन स न दुष्ट इति चेत् ? अत्राह -
सूत्र : नागासेण जोगो एअस्स । से सरूवसंठिए । नागासमण्णत्थ । न सत्ता सदन्तरमुवेइ । अर्चितमे । केवलिगम्मं तत्तं । निच्छिमयमेअं । विजोगवं च जोगोत्ति न एस जोगो । भिण्णं लक्खणमेअस्स । न इत्थावेक्खा । सहावो खु एसो, अनंतसुहसहावकप्पो !
सिद्धस्याकाशेन सह संयोगो न भवति स्वरूपसंस्थितत्वात्तस्य । ननु च कथमाधारमन्तरेण स्थितिरिति चेत् ? अत्राह - नाकाशमन्यत्राऽऽधारे । अयं भावः- यथाऽऽकाशं स्वयमाधारमन्तरेणैव तिष्ठति, न चासत्त्वभावमुपयाति तथा प्रकृतेऽपि दृष्टव्यम् । अत्रैव युक्तिः - न सत्ता सदन्तरमुपैति । नाचेतनत्वं गच्छति चेतनः । नाप्यचेतनश्चेतनत्वं गच्छति । यथा भावोऽभावतां नोपयाति एवं भावान्तरतामपि नैत्येषः । यदि तु वस्तु वस्त्वन्तरे वर्तेत, तदा देशेन वा वर्त्तेत सर्वांशेन
·
1
,

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324