Book Title: Panchsutrop Nishad
Author(s): Bhuvanbhanusuri, Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
पञ्चसूत्रोपनिषद्
२२१ वेद्यं हि तद् ब्रह्म कुमारी स्त्रीसुखं यथा । अयोगी न विजानाति सम्यग् जात्यन्धवद् घटम् - इति । ___ अत एवाऽऽह - तद्भावे - सिद्धसुखभावे, अनुभवः परं तस्यैव - इति । एतदपि कथं ज्ञायत इत्याह -
सूत्र : आणा एसा जिणाणं सव्वण्णूणं, अवितहा एगंतओ। न वितहत्ते निमित्तं । न चानिमित्तं कज्जंति निदंसणमित्तं तु नवरं-सव्वसत्तुक्खए, सव्ववाहिविगमे, सव्वत्थसंजोगेणं, सब्विच्छासंपत्तीए जारिसमेअं, इत्तोऽणंतगुणं ।
सिद्धसुखानन्त्ये प्रमाणं सर्वज्ञवीतरागवचनम् । तच्चैकान्तेन सत्यम्, नात्रासत्यलेशोऽपि, निमिताभावात्, एतदपि रागाद्यभावात्, उक्तञ्च - रागाद्वा द्वेषाद्वा मोहाद्वा वाक्यमुच्यते ह्यनृतम् । यस्य तु नैते दोषास्तस्यानृतकारणं नास्ति - इति।।
स्यादेतत्, रागादिविरहेऽपि भवत्वनृतं वच इति चेत् ? अत्राह - न चानिमित्तं कार्यम् - इति । यथोक्तम् - नाकारणं भवेत् कार्यं, नान्यकारणकारणम् । अन्यथा न व्यवस्था स्यात् कार्यकारणयोः क्वचित् - इति । एवं स्वसंवेद्यं सिद्धसुखमित्याप्तवादः । निदर्शनमात्रं तु नवरं सिद्धसुखस्येदम् सर्वशत्रुक्षये - महोपद्रवकारकेषु सर्वरिपुगणेऽत्यन्तं क्षयमुपगते सति, सर्वव्याधिविगमे - तीक्ष्णपीडाप्रदसर्वरोगबाधानां निःशेषेणोच्छिन्ने सति, सर्वार्थसंयोगेन - कृत्स्नाभीष्टविषयसुखसामग्र्यवाप्त्या, सर्वेच्छासम्प्राप्त्या - जन्मादारभ्याद्य यावदुद्भूतेच्छालक्षानामपि सम्यक् परिपूर्त्या यादृशं सुखं भवति, ततोऽनन्तगुणमेव सिद्धसुखम् । सुखं ह्यात्मस्वभावः ।

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324