Book Title: Panchsutrop Nishad
Author(s): Bhuvanbhanusuri, Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
२१४
पञ्चसूत्रोपनिषद् (- इअ पवज्जापरिपालणासुत्तं समत्तं)
प्रव्रजित उत्तमपुरुषः प्रधानयोग्यतोपेततया तथाविधकारुण्यपुण्यहृदयत्वेन विभावयति, यथा - . .
मोहान्धकारगहने, संसारे दुःखिता बत । सत्त्वाः परिभ्रमन्त्युच्चैः, सत्यस्मिन् धर्मतेजसि ।। अहमेतानत: कृच्छ्राद्यथायोगं कथञ्चन । अनेनोत्तारयामीति, वरबोधिसमन्वितः ।। तथाभव्यत्वयोगेन, कुर्वन् सत्त्वार्थमेव सः । तीर्थकृत्त्वमवाप्नोति परं सत्त्वार्थसाधनम् ।।
(योगबिन्दौ२८५, २८६, २८८) एवं तीर्थकरादिभवमवाप्य साधयत्युत्तरोत्तरं विशिष्टं परार्थम् । एवमनेकजन्माऽऽराधनाभिर्विमुच्यतेऽसौ ज्ञानावरणादिभिः कर्मभिः । वर्द्धते संवेगादिभिः प्रशस्तैः परिणामैः । यथा प्रतिदिनं सूर्यावलोकने कृते प्रतिदिवसं नवमेव तत्तेजोऽनुभूयते, तथा.ऽत्मन्याराधनानुभावेन प्रतिदिनं नवः नवः संवेगरसोऽनुभूयते । नाप्यत्र सूर्यदर्शनद्वयमध्ये रात्रिवत्संवेगद्वयमध्येऽसंवेगो भवति । सन्ततमप्यात्म-निरीक्षणानुभावेन ज्ञानाद्यभ्यासेन च तदसम्भवात्, यत्. पारमर्षम् - जो पुव्वरत्तावररत्तकाले, संपिक्खए अप्पगमप्पगेण । किं मे क़डं किं च मे किच्चसेसं. ? किं सक्कणीज्जं न समायरामि ।। किं मे परो पासइ. किं च अप्पा, किं . वाऽहं खलियं न विवज्जयामि । इच्चेव सम्ममणुपासमाणो अणागयं नो खलियं कुज्जा - इति (दशवैकालिके चूलिकायाम् २) ।...

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324