Book Title: Panchsutrop Nishad
Author(s): Bhuvanbhanusuri, Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
पञ्चसूत्रोपनिषद्
२०३
लोकसञ्ज्ञाम् प्रभूतसंसाराभिनन्दिसत्त्वक्रियाप्रीतिरूपा हि लोकसञ्ज्ञा । कथन्नामाज्ञे लोके मत्सौन्दर्यं प्रकटीभवेत् ? किमुचितं प्रतिभाति लोकस्य ? तदेवानुसराम्यहम् - इति चित्तवृत्तिर्हि लोकसञ्ज्ञा । तां जित्वा परिहरति मुनिः । न हि जिनवचस्यत्यन्तमनुरक्तस्य तद्विरुद्धायामेकतरस्यामपि • लोकप्रवृत्त्यामनुरज्यति चेतः ।
लोकसञ्ज्ञाविजयेन प्रतिस्रोतोगामी भवति मुनिः । निवर्त्ततेऽसावनुस्रोतोगमनात् । इत्थञ्च लोकाचारप्रवाहनदीं प्रति प्रतिस्रोतोगामी मुनिः । न हि भवाभिनन्दिप्रीतिहेतुसंसारवर्धनेन्द्रियमनोऽनुकूलायां प्रवृत्तावनुयुज्यत एषः । अपि तु तत्प्रतीपं कुरुते गमनम् । एतच्चाभ्यासातिशयेन सन्ततप्रयत्नात्मकेन सम्भवि । न्याय्यं चैतत्, यत्पारमर्षम् अणुसोयपट्ठिए बहुजणम्मि । पडिसोअलद्धलक्खेणं पडिसोयमेव अप्पा दायव्वो होउकामेणं । अणुसोयसुहो लोओ पडिसोए आसवो सुविहियाणं । अणुसोओ संसारो पडिसोओ तस्स उत्तारो - इति (दशवैकालिके)
-
भावनीयान्यत्र मेघकुमार - शालिभद्रप्रभृतिनिदर्शनानि, सनत्कुमारराजर्षिणाऽवगणितः पृष्ठलग्नः समग्रः परिवारः । उच्यत एतत्प्रतिस्रोतगमनम् । एवं लौकिकधर्मादत्यन्तं भिन्ने लोकोत्तरे श्रमणधर्मे नित्यं परायणो भवत्यसौ । एवं सदा शुभयोगः - श्रामण्यव्यापारसङ्गतः, एष योगी व्याख्यातः । एवम्भूतो भगवद्भिर्योगी प्रतिपादितः यथोक्तम् सम्यक्त्वज्ञानचारित्रयोगः सद्योग उच्यते । एतद्योगाद्धि योगी

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324