Book Title: Paia Vinnan Kaha Trayam Part 02
Author(s): Kastursuri, Chandrodayvijay, 
Publisher: Vijay Nemi Vigyan Kastursuri Gyanmandir

View full book text
Previous | Next

Page 163
________________ पाइअविन्नाणकहाए ॥१३५॥ Jain Education anal I अभिग्गहं गिहित्था - 'सामि ! अहं जावज्जीवं मासखवणतवं उवसंपज्जित्ताणं विहरिस्सामि' त्ति । पहुणा वृत्तं - 'जहा सुहं देवाणुप्पिय !' त्ति । तओ सो मुणी बहूहिं मासखवण - तवकम्मेहिं सरीरं सोसित्ता नाडि - अस्थिमेत्तावसेसो संजाओ । तंमि समए भयवं वड्ढमाणसामी चंपाए नयरीए समवसरिओ । दमसारो वि तत्थ आगओ । अन्नया मासखवणपारणादिणंमि पढमपोरिसीए सज्झायं विहेऊणं बीयाए पोरिसीए झाणं झायमाणस्स तस्स मणंसि एयारिसो वियारो सम्प्पन्नोअज्जाहं सामिं पुच्छामि - 'किं अहं भव्वो अभव्वो वा ?, चरमो अचरमो वा ?, मम केवलनाणं होहिइ न व,' त्ति वियारिता सो मुणी जत्थ सिरिवीरसामी आसी, तत्थ आगंतूणं भगवंतं तिपयाहिणं काऊणं वंदित्ता पज्जुवासित्था । तइया समणे भयवं महावीरो दमसारं एवं वयासी- 'भो दमसार ! अज्ज झायंतस्स तुह हिययकमले एसो अज्झवसाओ समुप्पन्नो, – अहं सामि पुच्छामि, किं अहं भवो अभव्वो वा ? इच्चाइ, सच्चो एसो अत्थो ?' | मुणी आह— 'एवमेव ' त्ति तओ सामी आह-भो दमसार ! तुं भव्वो सि, न अभव्वो, पुणो तुं चरमसरीरो सि, तुव केवलनाणं तु पहरमज्झमि समागयं अत्थि, परं कसायोदएणं तस्स विलंबो भविस्सइ' । दमसारो वयासी - 'सामि ? कसायं परिहरिस्सं' । तओ तइयपोरिसीए स मुणी भगवओ आणं घेत्तूर्ण मासखवणपारणगे भिक्खत्थं जुगमेत्ताए दिट्ठीए ईरियावहियं विलोयंतो जत्थ चंपानयरी तत्थ संपत्तो । तयाणि सीसंमि आइच्चो उग्गो तवइ, पायाणं हिट्ठमि गिम्हतावेण विया वालुगा अग्गिन् पज्जलेइ, तप्पीलाए वाउलीभूओ मुणी नयरदुवारंमि ठाऊणं चितित्था - 'संपयं घम्मायवो दूसो, जइ को वि एत्थ नयरीवासी जणो मिलइ तया तं पड़ 'नियडमग्गं पुच्छामि' । तंमि समए को विमिच्छदिट्ठी किं पि कज्ज विहेउं गच्छंतो तहिं आगओ । सो वि संमुहमिलियं तं साहुं मंगलभूयं पि विलोइऊणं "मम अवसुअणं जायं” ति चिंत १. निकटमार्गम् । For Personal & Private Use Only दमसार रिसिणो कहा- १०२ ॥१३५॥ wjalne brary.org

Loading...

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232