Book Title: Paia Vinnan Kaha Trayam Part 02
Author(s): Kastursuri, Chandrodayvijay,
Publisher: Vijay Nemi Vigyan Kastursuri Gyanmandir
View full book text ________________
.
0
पाइअविन्माणकहाए
लच्छीसरस्सईदेवीणं कहा-१०८
॥१७०॥
एरिसं मम पुण्णं कत्तो?, जं भवारिसाए वुड्ढाए सेवं कुणेमि ?। तुं तु मम माउसरिसा, अहं तु तुमए पुत्तित्तणेण गणियव्वा । अम्हाणं पबलपुण्णुदएण तित्थरूवा तुं अम्हाणं गेहं उवागया । एयाओ चउरो बहूओ तुम्ह दासीसरिसीओ तुव आएसबिहाणपराओ वियाणियब्वा। असण-पाण-सिणाण-सयण-उत्थाणाइयं जं कज्ज होज्जा तं निस्संकं वोत्तव्वं । एवं सोच्चा वुड्ढा बयासी-'भद्दे ! तुमए सुटु वुत्तं, परं तुवभत्ता चिय इहं आगच्च सबहुमाणं अच्चादरेण निमंतेज्जा तइया उ अहं निवसामि, पसन्नचित्तं विणा कासवि गेहदसणं न जुत्तं । एवं सोच्चा सेट्रिणीए साहियं-'एएण च्चिय जइ तव चित्तं पसन्नं होज्ज, तं तु मम सुकरं चिय । मम पिओ उ एरिसे कज्जे परमहरिसवंतो ऊसाहवंतो चिय पसन्नो होऊणं निव्वहेई । तझ्या वुड्ढाए वुत्तं-'जइ वि एवं तहवि तस्स अणुण्णं विणा मम एत्थ बसणं न होज्जा'। सेट्रिणीए वुत्तं-तं 'आहविऊणं अणुण्णं दावेमि'। वुड्ढाए उत्तं-'सो कहिं गओ' । सेद्विणीए साहियं-'कोवि देसंतराओ विउसो माहणवरो समागओ, तस्स समीबंमि धम्मसवणं कुणेइ तं आहवेमि' । वुड्ढाए साहियं-'जइ एवं, तया धम्म सुणंतस्स तस्स अंतरायं मा कुणसु' । सेट्टिणीए वुत्तं-'एरिसा उ नियउयर-भरणत्थं बहुयरा समागच्छंति, अओ किं गेहकजं विणासिज्जइ ?' त्ति वोत्तूणं सा धाविती जत्थ गिहभंतरंमि ठियाओ वहूओ सुणेइरे, तहिं गंतूणं गिहदुवारते ठाइऊणं एगो स-सेवगो दु-त्ति-सद्दकरणेण आहविओ, सो वि सवणासत्तो चित्ते दुहिज्जमाणो आगओ। तीए कहियं-तुं सेद्विणो उवकण्णीहोऊणं कहेसु-'गिहतरे सेट्टिणी आहवेइ' । तेणावि तह कए सेटिणा सरोसं एवं वुत्तं-एरिसं किं महाकज्जं आवडियं, जेण एरिसे समए आहवेइ ? । अओ जाहि जाहि, तं पइ वयसु, 'जं कजं होज्जा तं अहुणा पिहेऊणं धरियवं' चउघडिगाए गयाए समागच्छिस्सं । एहि तु मउणं धरियव्वं, सुहासरिसिं देसणं सुणिज्जसु ।
॥१७॥
Education
i
For Persona
www.jainelibrary.org
n
Private Use Only
Loading... Page Navigation 1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232