Book Title: Paia Vinnan Kaha Trayam Part 02
Author(s): Kastursuri, Chandrodayvijay, 
Publisher: Vijay Nemi Vigyan Kastursuri Gyanmandir

View full book text
Previous | Next

Page 201
________________ पाइअविन्नाणकहाए लच्छीसरस्सईदेवीणं कहा-१०८ ॥१७॥ गिण्हेइ तं तं सव्वं मए तस्स च्चिय अणुण्णायं, सुहेणेव गिहिज्जउ, न अम्हेहिंतो भयं गणणीयं । तेण सब्वे वि तस्स गेहं लुटिङ लग्गा । बहुयरं लुटियं पि अज वि बहुयरं धणं अत्थि । किं तुम्हे वि न गच्छेह ?, सिग्धं तहिं गच्छेह, गंतूणं जहिच्छाए गिण्हिज्जउ, को वि तत्थ अंतरायविहायगो नत्थि । (एरिसो अवसरो पुणो कत्थ मिलिस्सइ ! , किमेत्थ धम्मसवणं करंताणं करंमि आगच्छिस्सइ । एवं तेहिं ऊसाहिया जे लुद्धा ते सव्वे वि धावता तत्थ गया । पंडिया सेट्ठिणो वावारिणो य तहिं थिआ सुणेइरे । पुणो एयंमि अवसरे अन्ने तन्नयरवासिणो बंभणा वत्थ-भोयणहत्था धावमाणा तत्थ आगया । तइया पंडिएहिं माहणेहिं च पुटुं-'भो ! इमं कस्स गेहाओ लद्धं ? ' तेहिं बुत्तं-'रण्णो मंतिणो पुत्तो नीरोगो मरणकट्ठाओ उग्गरिओ । अओ तस्स पिया पडिमाहणं पंच पंच वत्थाई भव्वं भोयणं दीणारं एगं च देइ, अओ किं एत्थ तुम्हे ठिआ ?, कहं तहिं न गच्छेह ? गम्मउ तहिं, तुम्हे पंडिया, अओ तुम्हाणं तु बहुयरं दाही । एवं सोच्चा पंडिया साहारणमाहणा य तं पड़ धाविया । केयण महेभा साहुगारा तत्थत्थिआ सुणेइरे, एयंमि अवसरे दलाल-सन्नगा वावारिणो तहिं आगया संता महिब्भाणं पुरओ कहिउं लागा-'सेट्रिणो ! अज्ज अमुगवइदेसिओ सत्थवाहो बहुयराई दिणाई इहं ठाऊणं गंतुकामो अत्थि, सो अणेगाई वत्थाणि, विविहाई कयाणगाई विविहरयणाई च मग्गियमुल्लेण गिण्हेइ, नियाई च देइ । अणेगे वावरिणो तहिं गया संति । ते इच्छियं लाहं घेत्तूण आगच्छेइरे । तुम्हे किं न गच्छेह !, विक्कयं च किं न विहेह !,) एरिसो अवसरो पुणो कत्थ मिलिस्सइ ? ति सोच्चा ते महेभा वि अब्भुत्थिया । अह य जे निद्धणा साहुगारा साहारणा परिमिया ते थिआ सुणंति । एत्थंतरंमि गिहसामिणा वुड्ढं पइ वुत्तं-'मायरे ! गिम्हकालो अस्थि, सीयलजलेण सिणाणं कुणेउ' । तीए वुत्तं-'एवं भवेउ' । तइया गिहवइणा नियपत्ति पइ वुत्तं-'पिए ! मंजुसाए भव्वं सुगंधितेल्लं व इ, ॥१७॥ 0 Iain Education International For Personal Private Use Only anww.jainelibrary.org

Loading...

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232