Book Title: Paia Vinnan Kaha Trayam Part 02
Author(s): Kastursuri, Chandrodayvijay, 
Publisher: Vijay Nemi Vigyan Kastursuri Gyanmandir

View full book text
Previous | Next

Page 212
________________ पाइअवि न्नाणकहाण लच्छीसर: Wस्सइदेवीणं कहा-१०८ ॥१८४॥ निही दिट्ठो!, अहमवि जोग्गाजोग्गविभागं वियाणित्ता पच्छा आगमणं कुणेमि' । तइया चोरेहिं सव्वो वुत्तंतो कहिओ, तं सोच्चा अच्छेरपरो सुवण्णगारो चिंतेइ-'चोराणं वत्ता असच्चा न हवेइ, जं लोगेहिं गिज्जइ-बत्तीसलक्खणो महापुरिसो, चोरो य छत्तीसलक्खणधरो हवइ । एए पुण्णनिण्णयं विणा इहयं न आगच्छेइरे । जया अहं एएहिं सद्धिं गच्छिस्सं, एएहिं वुत्तं कज्जं काहं, तया मम धडियं धडिगादुगं वा उक्कोसेण धडिगा तिगमेत्तं दाहिति । अन्नं सव्वं तु आसत्त-संतइ-पुरिसभोग्गं धणं घेत्तूणं एए गच्छिस्संति । अपरिमियधणलाहाओ मम घरंमि उ अड्ढे न आगमिस्सइ । अहं तु 'सूवकारिगाणं धूमो' त्ति नाएण अईव थोकयरं घेत्तणं आगच्छिस्सं । तम्हा अहं बुद्धीए एवं विहेमि-"जह तं सव्वं पि मईयं होज्जा, तया य मम बुद्धिकोसल्लं सिलाहिज्जइ । एए चोरा परधणहरणपरा सवेसिं दुक्खबिहायगा, तेण एएसि वंचणे को दोसो ? । 'बहूणं दुक्खदायगाणं निग्गहो कायव्वो' त्ति नीइवयणं । अन्नं च धणं पि एएसिं जणगाणं ठवियं नत्थि, जओ लोगविरुद्धं पावगं लगेज्जा । तम्हा एए निग्गहित्ता सव्वं तं धणं अप्पाहीणं कुणेमि । जओ ममच्चिय पुण्णुदएण आयड्ढिया लच्छी समागया अस्थि । अओ वयणागयं कहं छड्डेमि ?" त्ति परिभाविऊणं चोराणं पुरओ सुवण्णगारेण वुत्तं-'भो सामिणो ठक्कुरा ! अहं अज्ज संझाए अकयभोयणो म्हि, रसवई उ अहुणा होही, तुम्हे वि बुहुक्खिया हविस्सह, कजं च महापयाससज्झं अत्थि, खुहाउरेण य बलफुरणं काउं न तीरिज्जइ, तं च विणा कज्जं पि न जायइ, अओ घडिगादुगमेत्तं मम गेहंमि थिई विहेह, जओ हं सिग्धं घयपुण्णे सत्तमोयगे निम्मवेमि पच्छा मोयगे घेत्तूर्ण तहिं गच्छिस्सामो, तत्थ गंतूणं च मोयगे भोत्तूणं सज्जीहोऊणं कजं काहामो । सामिणो वि वियाणिस्संति सेव १. आत्माधीनम् । I a૮૪ Jain Education For Personal Private Use Only M ine brary org

Loading...

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232