Book Title: Paia Vinnan Kaha Trayam Part 02
Author(s): Kastursuri, Chandrodayvijay, 
Publisher: Vijay Nemi Vigyan Kastursuri Gyanmandir

View full book text
Previous | Next

Page 220
________________ पाइअविनाणकहाए | लच्छीसर|स्सईदेवीण कहा-१०८ ॥१९२।। एयं । पहायमि उ जाए सक्कणिज्जवण्णं घेत्तूणं अम्हे इमो वि य नियनियद्वाणमि गच्छित्सामो, पुणो गिहगओ एसो अणग्गलं सुवण्णं सरिऊणं वाउलचित्तो होही । जस्स रइमेत्तं सुवणं दट्टणं चेयणा विकलेइ, तस्स पुणो इमं अईव बहुगं सुबण्णं दठूणं किं न भविस्सइ ? । अओ नूणं अयं केणइ बलवंतेण सह विभाग काऊणं समग्गं गिहिस्सइ, अम्हे य बहुदब्बहरणच्छलं सिरंसि दाऊणं कम्मि पाडिस्सइ । अओ अहुणा इह किं कायव्वं ? । तइया एगेणं उत्त-'जइ मम वुत्तं कुणेह, तइया न को वि विग्धो होज्जा'। तेहिं कहियं-कहं ?' । सो आह-घणच्छेयणिगा उ हत्थम्मि समागया अस्थि । तया य घणच्छेअणिगाए दीसंतं उवरियणविभागं घेत्तणं सेसं च ढंकिऊणं गम्मइ । पच्छा पइदिणं आगच्च नियसमीहियं काहिमो। अह जया एसो आगच्छिज्जा तया एयस्स वोत्तव्वं-'सिग्धं सिग्धं पाणीयं आकइढेहि, पुणो पिवासा लगा' इअ सोच्चा जया एसो जलकड्ढण, कुवतडंमि ठाहिइ, तइया पिट्रओ समग्गा एगीहोऊणं हत्थेहिं धरिसिऊणं कुर्वमि पाडिज्जइ, तया य सीयलेण पामा गच्छिहिइ । एयं वयणं सुणित्ता सव्वेहि अणुमयं । अह ते बिरया ताव सो वि देहचितं किच्चा आगओ । तइया चोरेहिं वृत्तं-'भायर! जलं निक्काससु, पुणो सरसभोयणाओ पिवासा लग्गा । सुवण्णयारो वि तदुत्तं सोच्चा चिंतेइ- सविसमोयगा अहुणा चडिउं लग्गा' अओ परं जलं पिच्चा सव्वे वि भूमीए पडिस्संति, दीहनिदं च पाविस्संति । तओ परं अहं चेव सव्वं गिहिस्सं ति अह रोदज्झाणपरो जाव जलकड्ढणटुं लग्गो ताव पुञ्चसंकेइएहिं तेहिं कुर्वमि पक्खित्तो । ते चोरा वि पुणो घडियामेत्तंतरेण विसपहावेण मच्चु पत्ता । एयं सव्वं सरस्सई पइ दंसिऊणं लच्छीए वुत्तं-भो सरस्सइ ! दिद्वं जगम्मि अच्छेरं १, एएहिं दसहिं एगारहपाणाणं लाहटुं दस पाणा दिण्णा, परंतु ॥१९॥ Jain Education For Personal Private Use Only wdainibrary.org

Loading...

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232