Book Title: Paia Vinnan Kaha Trayam Part 02
Author(s): Kastursuri, Chandrodayvijay, 
Publisher: Vijay Nemi Vigyan Kastursuri Gyanmandir

View full book text
Previous | Next

Page 218
________________ पाइअविन्नाणकहाए ॥ १९०॥ Jain Education inal मंतवाइणो वाहरिया, तेहिं सव्वेहिं पि मंतबलेण विसुत्तारणे जत्तो कओ, परं नपुंसगपुरओ तरुणीविलासो विव निष्फलो गओ । राया विलविउं लग्गो । तइया केण वि वृत्तं - 'सामि ! नयरंमि पडहं दावेउ, को वि गुणी मिलिस्सइ' । रण्णा नयरे पडहो दाविओ-'जो कुमारं जीवावेइ, तं लक्खपसायं विहेमि' । एयाए रीईए पडहो वायंतो ' जत्थ रायसेवगा खरारोवियं माहणं भमाडेंति' तहिं आगओ । एयंमि समए नागदेवयाए देवाणुभावेणं अदंसणिज्जभावेण आगच्च माह - णस्स कण्णम्मि वृत्तं–भो ! माहण ! ' अहं कुमारं जीवावेमि' त्ति पणपुव्वयं पडहं फासेहि, अहं सो श्चिय सप्पो, तइया तिहं वृत्तं तुम न कयं । अजोग्गस्स उवगारस्स फलं एरिसं पासिज्जउ । तया तेण विप्पेण वृत्तं- 'भो रायसेवगा ! मं मुंचेह, अहं रायकुमारं सज्जीकुणेमि' । तया रायसेवगा रण्णो अग्गे धावंता गया, निवेइयं च सहरिसं तव्वयणं । राइणा वृत्तं- 'निब्बंधं काऊणं तं माहणं आणेह । सेवगेहिं तहेव काऊणं' रण्णो समीवे विप्पो आणीओ । राइणा वुत्त'भो विप्पवर ! कुमारं जीवावेसु । नज्जए तुमए च्चिय मारिओ तुमए च्चिय दिण्णो य । जह विडंबिओ तह पूयात्तं पि अहियगरं तुव भविस्सइ । अओ तुरियं कुणसु । विष्पेण वृत्तं - 'नीइविरुद्धकरणेण मए विडम्बणा पत्ता, परन्तु अहुणा सव्वं तव्वइयरं जाणाविस्सं' ति कहंतो विस - भरियकुमारस्स पासंमि गंतूणं मंडलं विहाय धूवदीवाइमहाडम्बरपुव्वयं मज्जणं काउं पउत्तो । रायपमुहा परिओ संठिआ पासेइरे । तया नागदेवया कुमारसरीरे अवयरिऊणं वयासी - 'भो माहवर ! किं इमस्स दुट्ठस्स रण्णो तणयस्स उवयारं काउं पउत्तो ? । किं तुमए खरारोहणविडंबणा वीसरिआ ? । रण्णा वृत्तं - 'कहं मम दुद्रुया ?' | नागेण साहियं - ' तुव पुत्तो उ वग्घेण मारिओ, पच्छा कियंते वि समए गए दइव्वजोगेण अम्हे तिणि मित्ताई कूवंमि पडियाई, चउत्थो सुवण्णयारो य । एयंभि अवसरे निक्कारणुवयारी एसो विप्पो तहिं आगओ । १. ज्ञात्वा । For Personal & Private Use Only लच्छीसरसईदेवीणां कहा- १०८ ॥ १९०॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232