Book Title: Paia Vinnan Kaha Trayam Part 02
Author(s): Kastursuri, Chandrodayvijay,
Publisher: Vijay Nemi Vigyan Kastursuri Gyanmandir
View full book text ________________
पाइअविन्नाणकहा
लच्छीसरपस्सईदेवीण | कहा-१०८
॥१८८॥
अज्ज मम भग्गाई जागरियाई, अज्ज मज्झ गेहमि अतक्किया सुहाबुद्दी संजाया । अज्ज मम गिहंगणम्मि कामगवी सयं आगया । अज्ज मम मणोरहा सहला जाया, जेण तुम्हे मिलिया' । इअ बवंतेणं तेण माहणस्स चलणेसुं सिरं नमाविऊणं नमुक्कारो कओ' उट्ठाय हत्थे जुजिऊणं विण्णत्ति विहेइ-'सामि ! आगच्छिजसु मम गेहे, नियचरणेण पवित्तीकीरउ अम्ह घरं' ति सिट्ठायारं दावितेण तेणं सघरंमि माहणो नीओ । मुद्धो माहणो तस्स अइपियवयणाई सोच्चा तुट्ठो चिंतेइ-'अयं को वि अईवगुणगाहगो, जं मम कयं उवगारं न वीसरेइ । को वि अइसुजाओ दीसइ, तस्स पुरओ किं अंतरं विहेयव्वं ? । अयं मम सव्वं कर्ज काहिइ, अओ वग्यदिण्णाई भूसणाई एयस्स दंसणेण विक्केऊण य रोक्कडनाणगं विहेमि' त्ति झाइत्ता वुत्तं-भो भ६ ! मम पासंमि केणावि दिण्णाई भूसणाई संति, ताई विक्केऊणं नाणगं काऊणं अप्पावेसु' । तेण वुत्तं-'दंसेउ भवं, सिरदाणेण वि तुम्हकेरं कज्जं काहिस्सं' । तइया माहणेण ताई सवाई भूसणाई दंसियाई, ताई दणं उवलक्खियाई 'अहो ! इमाइं तु रायकुमारस्स, जो हि रायारिहो रायकुमारो पुरा वक्कसिक्खियतुरगेण दूरे वणे नीओ । तहिं केण वि मारिओ । तस्स सुद्धिनिमित्तं अणेगा उवाया कया, परंतु सुद्धी न पत्ता । तया रण्णा पडहो वाइओ-'जो कोवि रायकुमारस्स जीवियस्स मरणस्स वा सुद्धिं आणेज्जा तस्स महापसायं कुणेमि अप्पकरं च मन्निस्सं' । तहवि सुद्धी न पत्ता, सा अज पत्ता । अओ हं कियंतं भूसणं रण्णो दंसिऊणं वल्लहो भवामि, अणेण माहणेण मम किं पयोयणं अत्थि ? । गेहमि ठिओ पच्चुअ खाणपाणाईहिं दव्ववयं कराविस्सइ' इअ झाइऊणं आहूसणाई हत्थंमि घेत्तणं विप्पं बएइ-सामि ! सुवण्णपरिक्खणं तु अहं जाणेमि, न उ रयणस्स, अओ इमाई आइसणाई रयणवणियस्स दंसिऊणं मुल्लं फुडं किच्चा विक्केऊणं धणं घेत्तूण देमि । तुम्हे सुहेणं एत्थ
॥१८८॥
JainEducation
For Persona & Private Use Only
W
b
rary.org
Loading... Page Navigation 1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232