Book Title: Paia Vinnan Kaha Trayam Part 02
Author(s): Kastursuri, Chandrodayvijay,
Publisher: Vijay Nemi Vigyan Kastursuri Gyanmandir
View full book text ________________
पाइअवि
नाणकहाए
॥१८६॥
Jain Education donal
नीहारसंका जाया, तथा सो जलभायणं घेणं देहचिंताए गओ । चोरा एगीहोऊणं वियारिंसु अहुणा सिलाए खंडे काउं पवमो । तइया एगेणं नीइकुसलेण वृत्तं- 'तुम्हेहिं एगं भव्वं न कयं' । अण्णेण वृत्तं - ' किं तं । तेण वृत्तं- 'जं सुवइथं आणीओ, सुवण्णं च दंसियं तं भव्वं न कयं । जओ सत्थेसुं लोगववहारेसुं च वृत्तं - ' सुवण्णगारम्मि कइया विवीसासो न कायव्वो' । पुरा बताए किं न सुणियं ?, जं इह वग्घवानरसप्पसुवण्णगाराणं कहा कहिज्जइ—कत्थ वि कूवब्भंत रंमि पडियाणं वग्घ - वानर - सप्प - सुवण्णगाराणं एगेण माहणवरेणं पढमत्तयाणं उद्धारे कए ते तिण्णि वि पणामं किच्चा विण्णविंसु भो भट्ट ! तुम्हेहिं तु निक्कारणुवयारो कओ । अओ परं सयक्खुत्तो पच्चुवगारे कुणेमो तहवि सुपच्चुवकारगा न हवेमो । तह वि कंमि वि सुहे अवसरे अम्हाणं वसहीए किवं किच्चा आगंतव्वं, जह भत्तीए अणुरूवं सेवं काहिमो । परंतु अहुणा एसो मणूसो कूवाओ न निक्कासणीओ, जओ इमो सुवण्णयारजाइओ अत्थि, उवयारस्स अजोग्गो अस्थि त्तिविण्णवित्ता ते तिण्णि वि नियनियट्ठाणंमि गया । गएसुं तेसुं माहणो उ संकाए पडिओ, चिंतेइ य - 'अह एयं निक्कासेमि न वा' इअ संसयदोलाए ठिओ । तइया अंतट्ठिएणं सोवण्णयारेणं वृत्तं- 'भो माहणवर ! लोगाणं उवेगकारगाणं विवेगवियलाणं च वग्ध-वानर - सप्पाणं उद्धारो तुरियं विहिओ, कहं मम अवसरे विलंबसि ? अहं तु मणूसो म्हि किं वध - वानरसप्पाओ विदुट्ठयरो ? । किं अहं तुव उवयारवी सरणसीलो भविस्सामि ? । अओ ममं निक्काससु । आजीवणं तव सेवगो होऊणं ठाहिस्सं' । मुद्रेण माहणेण चिंतियं - 'सच्चं एसो वएइ, किं एसो नरो तिरियाहिंतो वि गओ ? । परंतु जं भवियन्वं तं भवउ, उवयारीणं पंतिभेओ न जुत्तो । तेहिं पि सच्चं कहियं परं मम अणेण सद्भि किं पयोयणं अत्थि ? अहं दूरदेसंतरवासी अम्हि, अयं तु इमस्स देसस्स वासी, किं काहिइ मं ? इअ विआरित्ता सुव
For Personal & Private Use Only
लच्छीसरसई देवीण कहा- १०८
॥१८६॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232