SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ पाइअवि नाणकहाए ॥१८६॥ Jain Education donal नीहारसंका जाया, तथा सो जलभायणं घेणं देहचिंताए गओ । चोरा एगीहोऊणं वियारिंसु अहुणा सिलाए खंडे काउं पवमो । तइया एगेणं नीइकुसलेण वृत्तं- 'तुम्हेहिं एगं भव्वं न कयं' । अण्णेण वृत्तं - ' किं तं । तेण वृत्तं- 'जं सुवइथं आणीओ, सुवण्णं च दंसियं तं भव्वं न कयं । जओ सत्थेसुं लोगववहारेसुं च वृत्तं - ' सुवण्णगारम्मि कइया विवीसासो न कायव्वो' । पुरा बताए किं न सुणियं ?, जं इह वग्घवानरसप्पसुवण्णगाराणं कहा कहिज्जइ—कत्थ वि कूवब्भंत रंमि पडियाणं वग्घ - वानर - सप्प - सुवण्णगाराणं एगेण माहणवरेणं पढमत्तयाणं उद्धारे कए ते तिण्णि वि पणामं किच्चा विण्णविंसु भो भट्ट ! तुम्हेहिं तु निक्कारणुवयारो कओ । अओ परं सयक्खुत्तो पच्चुवगारे कुणेमो तहवि सुपच्चुवकारगा न हवेमो । तह वि कंमि वि सुहे अवसरे अम्हाणं वसहीए किवं किच्चा आगंतव्वं, जह भत्तीए अणुरूवं सेवं काहिमो । परंतु अहुणा एसो मणूसो कूवाओ न निक्कासणीओ, जओ इमो सुवण्णयारजाइओ अत्थि, उवयारस्स अजोग्गो अस्थि त्तिविण्णवित्ता ते तिण्णि वि नियनियट्ठाणंमि गया । गएसुं तेसुं माहणो उ संकाए पडिओ, चिंतेइ य - 'अह एयं निक्कासेमि न वा' इअ संसयदोलाए ठिओ । तइया अंतट्ठिएणं सोवण्णयारेणं वृत्तं- 'भो माहणवर ! लोगाणं उवेगकारगाणं विवेगवियलाणं च वग्ध-वानर - सप्पाणं उद्धारो तुरियं विहिओ, कहं मम अवसरे विलंबसि ? अहं तु मणूसो म्हि किं वध - वानरसप्पाओ विदुट्ठयरो ? । किं अहं तुव उवयारवी सरणसीलो भविस्सामि ? । अओ ममं निक्काससु । आजीवणं तव सेवगो होऊणं ठाहिस्सं' । मुद्रेण माहणेण चिंतियं - 'सच्चं एसो वएइ, किं एसो नरो तिरियाहिंतो वि गओ ? । परंतु जं भवियन्वं तं भवउ, उवयारीणं पंतिभेओ न जुत्तो । तेहिं पि सच्चं कहियं परं मम अणेण सद्भि किं पयोयणं अत्थि ? अहं दूरदेसंतरवासी अम्हि, अयं तु इमस्स देसस्स वासी, किं काहिइ मं ? इअ विआरित्ता सुव For Personal & Private Use Only लच्छीसरसई देवीण कहा- १०८ ॥१८६॥ www.jainelibrary.org
SR No.600189
Book TitlePaia Vinnan Kaha Trayam Part 02
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages232
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy