SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ पाइअविम्नाणकहाए लच्छोसरस्सईदेवीण 10 कहा-१०८ ॥१८॥ गस्स कज्जकोसलं । अज्जेव रयणीए तीए खंडे काऊणं दाहिस्सं, पच्छा जारिसी मम पयासकिरिया होज्जा तारिसी तुम्हेहिं दाणपयासो कायचो, अहं तु तुम्हाणं सेवगो म्हि, तुम्हाणं अणुवित्तीए जीवामि । तुम्हाणं कजं सिरदाणेण काहं' ति बट्टाए ते रंजिऊणं नियगिहन्भंतरंमि नेऊणं तंबूल-धूमजंतपाणाइयं कराविऊणं गिहोवरियणभूमीए गंतूणं गोधूमपिटू-घय-गुडाइणा सेक्कारित्ता मोयगा सत्तसंखा निप्पाइया, तम्मझे छ महत्तरा सविसा निप्पाइया, सत्तमो उ अप्पणो भोयणाय निविसो कओ। अह ते सव्वे अद्दपत्तेहिं परिवेढिऊणं मज्झे य संधाणाइयं मोत्तर्ण गंथि बंधित्ता लोहघणच्छेयणिगं च घेत्तूणं चोरेहिं सद्धिं गिहाओ निग्गओ। सिग्धं सिग्धं गंतूणं ते सव्वे तीए सीलाए समीवं उवगया । अह चोरेहि सुवण्णयारस्स सिला दीविया । सो वि तं दठ्ठणं फासिऊणं च लोहविहलो होऊणं चोराणं अग्गे आहारगर्थि ठविऊणं निविसं मोयगं सहत्थंमि कुन्वंतो वएइ-''हे सामिणो ! पुण्णसालिणो ! तुम्हाणं अवरिं जगणाहो तुद्रो, जं भव्वं इमं अपरिमियं सुवण्णं तुम्हाण हत्थंमि समागयं । तुम्हे किल धण्णेसु धण्णयमा दिट्ठा, तुम्हाणं च किवाए मम वि दालिदं गयं । अओ पढमं 'सयं विहाय भोत्तव्वं' ति नीइवयणेण पुव्वं घयसित्ता मोयगा भुजिज्जंतु, पच्छा सज्जीहोउणं दालिद्दाभावकारगे सिलाए खंडे करिस्सामो” त्ति वोत्तणं छण्हं पि चोराणं पत्तेगं एगेगो मोयगो दिण्णो । तेहिं पि पाणाणं घायगरा मोयगा भक्खिया तित्ति च पत्ता । तया सुवण्णगारेणं वुत्तं-'आगम्मउ मम पिट्ठीए कूवोवकंठंमि जलं निक्कासेमि, तेण आयमणं किच्चा हत्थपाए पक्खालित्ता कजत्थं पउणीभवामो' इअ वोत्तणं सब्वे वि कूवतडंमि गया । सोण्णारेण कृवाओ जलं निक्कासिऊणं सव्वाणं जलपाणं कारियं । तेणावि पीयं । तओ सुवण्णगारस्स जलपाणमेत्तेणं १. संस्कार्य । २. दर्शिता । ॥१८५॥ JainEducational For Personal & Private Use Only dojainelibrary.org
SR No.600189
Book TitlePaia Vinnan Kaha Trayam Part 02
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages232
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy