SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ पाइअवि न्नाणकहाण लच्छीसर: Wस्सइदेवीणं कहा-१०८ ॥१८४॥ निही दिट्ठो!, अहमवि जोग्गाजोग्गविभागं वियाणित्ता पच्छा आगमणं कुणेमि' । तइया चोरेहिं सव्वो वुत्तंतो कहिओ, तं सोच्चा अच्छेरपरो सुवण्णगारो चिंतेइ-'चोराणं वत्ता असच्चा न हवेइ, जं लोगेहिं गिज्जइ-बत्तीसलक्खणो महापुरिसो, चोरो य छत्तीसलक्खणधरो हवइ । एए पुण्णनिण्णयं विणा इहयं न आगच्छेइरे । जया अहं एएहिं सद्धिं गच्छिस्सं, एएहिं वुत्तं कज्जं काहं, तया मम धडियं धडिगादुगं वा उक्कोसेण धडिगा तिगमेत्तं दाहिति । अन्नं सव्वं तु आसत्त-संतइ-पुरिसभोग्गं धणं घेत्तूणं एए गच्छिस्संति । अपरिमियधणलाहाओ मम घरंमि उ अड्ढे न आगमिस्सइ । अहं तु 'सूवकारिगाणं धूमो' त्ति नाएण अईव थोकयरं घेत्तणं आगच्छिस्सं । तम्हा अहं बुद्धीए एवं विहेमि-"जह तं सव्वं पि मईयं होज्जा, तया य मम बुद्धिकोसल्लं सिलाहिज्जइ । एए चोरा परधणहरणपरा सवेसिं दुक्खबिहायगा, तेण एएसि वंचणे को दोसो ? । 'बहूणं दुक्खदायगाणं निग्गहो कायव्वो' त्ति नीइवयणं । अन्नं च धणं पि एएसिं जणगाणं ठवियं नत्थि, जओ लोगविरुद्धं पावगं लगेज्जा । तम्हा एए निग्गहित्ता सव्वं तं धणं अप्पाहीणं कुणेमि । जओ ममच्चिय पुण्णुदएण आयड्ढिया लच्छी समागया अस्थि । अओ वयणागयं कहं छड्डेमि ?" त्ति परिभाविऊणं चोराणं पुरओ सुवण्णगारेण वुत्तं-'भो सामिणो ठक्कुरा ! अहं अज्ज संझाए अकयभोयणो म्हि, रसवई उ अहुणा होही, तुम्हे वि बुहुक्खिया हविस्सह, कजं च महापयाससज्झं अत्थि, खुहाउरेण य बलफुरणं काउं न तीरिज्जइ, तं च विणा कज्जं पि न जायइ, अओ घडिगादुगमेत्तं मम गेहंमि थिई विहेह, जओ हं सिग्धं घयपुण्णे सत्तमोयगे निम्मवेमि पच्छा मोयगे घेत्तूर्ण तहिं गच्छिस्सामो, तत्थ गंतूणं च मोयगे भोत्तूणं सज्जीहोऊणं कजं काहामो । सामिणो वि वियाणिस्संति सेव १. आत्माधीनम् । I a૮૪ Jain Education For Personal Private Use Only M ine brary org
SR No.600189
Book TitlePaia Vinnan Kaha Trayam Part 02
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages232
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy