SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ पाइअवि-10 म्नाणकहा लच्छीसरस्सईदेवीणं कहा-१०८ ॥१८॥ ठक्कुरपयं अँजिज्जइ, चोरियकम्माओ वि छुट्टिजइ । तम्हा एयं हंतूणं सव्वं धणं घेत्तव्वं' । इअ मंतणं काऊणं दोहिं जडिलो वट्टाए पट्टिओ, अवरेण य पिट्ठओ खग्गेण तस्स सिरं छिण्णं । पच्छा तेहिं सव्वेहिं पि चोरेहि उवसिलं गंतूणं हत्थेहिं सुवण्णमई सिला फुडा । घणनिविडं सिलं नच्चा वियारिउं लग्गा जं-'इमा सिला अप्पकेरसत्थेहिं छिंदिउं न सक्कणिज्जा, सब्बा उ न केण बि गिहिज्जइ । इमीए राईए जं घिप्पइ तं अम्हेन्चयं, दिवसे जाए उ अणेगविग्घा समुवज्जिहिंति' । तइया एगेणं वुत्तं-'घणच्छेयणिगाहिं विणा चिंतियत्थपत्ती न होज्जा, तम्हा आसण्णनयरंमि अमुगनामो सुवण्णगारो अत्थि, सो अम्हाणं परिइओ अस्थि, वीसास-बीसामभायणं अत्थि, अओ अस्स घरंमि गंतूणं गुत्तवत्तं इमं वोत्तणं घणच्छेयणिगाइयं गहावित्ता एयंमि रण्णंमि आणेऊणं इमीए खंडणं कारिज्जइ, तइया उ कज्जसिद्धी सिया, तं च पयासाहिगं दवं दाऊणं पसण्णं करिस्सामो'। एवं एगस्स सज्झाणुकूलं वत्तं सोच्चा सव्वेहिं पि अणुमयं । तइया एगेण वुत्तं-'एयं मैडयन्तयं दूरओ अवसारित्ता गमणं बरं, जओ इमाए वत्ताए पउत्ती न होज्जा'। इअ मंतणं किच्चा ताई मडगाई अइदूरं परिट्ठविऊण नयरमज्झमि समागया । सुवण्णयारस्स घरंमि गंतूणं सो सोण्णारो आलाविओ। तेण वि ताणं सई सोच्चा सिग्धं बाहिरं आगच्च वुत्तं-'गिहभंतरंमि आगम्मउ, किं आणीयं ?, तं दावितु भवंतो' इअ सोच्चा चोरेहिं कहिअं'आणीयं आणीयं ति किमु पोक्करेसि ?, अम्हाणं तुम्ह य दालिदविणासणं एगं निहिं नियाहीणं किच्चा तुव आहवण, समागया । धणच्छेयणिगाइयं करे काऊणं सिग्धं चलसु, मा विलंबं कुणसु, जा घडिगा जाइ सा लक्खमुल्लेण वि न आएइ, अओ तुबरेसु तुं' । सुवण्णगारेण उत्तं- 'अहं तुम्हाणं आदेसयारगो म्हि, परंतु मम कहेह, तुम्हेहिं कत्थ कहं १. मृतकत्रयम् । २. दर्शयन्तु । ॥१८॥ 10 Jain Education International For Personal Private Use Only www.jaineibrary.org
SR No.600189
Book TitlePaia Vinnan Kaha Trayam Part 02
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages232
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy