Book Title: Paia Vinnan Kaha Trayam Part 02
Author(s): Kastursuri, Chandrodayvijay,
Publisher: Vijay Nemi Vigyan Kastursuri Gyanmandir
View full book text ________________
पाइअविम्नाणकहाए
लच्छोसरस्सईदेवीण
10 कहा-१०८
॥१८॥
गस्स कज्जकोसलं । अज्जेव रयणीए तीए खंडे काऊणं दाहिस्सं, पच्छा जारिसी मम पयासकिरिया होज्जा तारिसी तुम्हेहिं दाणपयासो कायचो, अहं तु तुम्हाणं सेवगो म्हि, तुम्हाणं अणुवित्तीए जीवामि । तुम्हाणं कजं सिरदाणेण काहं' ति बट्टाए ते रंजिऊणं नियगिहन्भंतरंमि नेऊणं तंबूल-धूमजंतपाणाइयं कराविऊणं गिहोवरियणभूमीए गंतूणं गोधूमपिटू-घय-गुडाइणा सेक्कारित्ता मोयगा सत्तसंखा निप्पाइया, तम्मझे छ महत्तरा सविसा निप्पाइया, सत्तमो उ अप्पणो भोयणाय निविसो कओ। अह ते सव्वे अद्दपत्तेहिं परिवेढिऊणं मज्झे य संधाणाइयं मोत्तर्ण गंथि बंधित्ता लोहघणच्छेयणिगं च घेत्तूणं चोरेहिं सद्धिं गिहाओ निग्गओ। सिग्धं सिग्धं गंतूणं ते सव्वे तीए सीलाए समीवं उवगया । अह चोरेहि सुवण्णयारस्स सिला दीविया । सो वि तं दठ्ठणं फासिऊणं च लोहविहलो होऊणं चोराणं अग्गे आहारगर्थि ठविऊणं निविसं मोयगं सहत्थंमि कुन्वंतो वएइ-''हे सामिणो ! पुण्णसालिणो ! तुम्हाणं अवरिं जगणाहो तुद्रो, जं भव्वं इमं अपरिमियं सुवण्णं तुम्हाण हत्थंमि समागयं । तुम्हे किल धण्णेसु धण्णयमा दिट्ठा, तुम्हाणं च किवाए मम वि दालिदं गयं । अओ पढमं 'सयं विहाय भोत्तव्वं' ति नीइवयणेण पुव्वं घयसित्ता मोयगा भुजिज्जंतु, पच्छा सज्जीहोउणं दालिद्दाभावकारगे सिलाए खंडे करिस्सामो” त्ति वोत्तणं छण्हं पि चोराणं पत्तेगं एगेगो मोयगो दिण्णो । तेहिं पि पाणाणं घायगरा मोयगा भक्खिया तित्ति च पत्ता । तया सुवण्णगारेणं वुत्तं-'आगम्मउ मम पिट्ठीए कूवोवकंठंमि जलं निक्कासेमि, तेण आयमणं किच्चा हत्थपाए पक्खालित्ता कजत्थं पउणीभवामो' इअ वोत्तणं सब्वे वि कूवतडंमि गया । सोण्णारेण कृवाओ जलं निक्कासिऊणं सव्वाणं जलपाणं कारियं । तेणावि पीयं । तओ सुवण्णगारस्स जलपाणमेत्तेणं
१. संस्कार्य । २. दर्शिता ।
॥१८५॥
JainEducational
For Personal & Private Use Only
dojainelibrary.org
Loading... Page Navigation 1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232