Book Title: Paia Vinnan Kaha Trayam Part 02
Author(s): Kastursuri, Chandrodayvijay,
Publisher: Vijay Nemi Vigyan Kastursuri Gyanmandir
View full book text ________________
पाइअवि-10 म्नाणकहा
लच्छीसरस्सईदेवीणं कहा-१०८
॥१८॥
ठक्कुरपयं अँजिज्जइ, चोरियकम्माओ वि छुट्टिजइ । तम्हा एयं हंतूणं सव्वं धणं घेत्तव्वं' । इअ मंतणं काऊणं दोहिं जडिलो वट्टाए पट्टिओ, अवरेण य पिट्ठओ खग्गेण तस्स सिरं छिण्णं । पच्छा तेहिं सव्वेहिं पि चोरेहि उवसिलं गंतूणं हत्थेहिं सुवण्णमई सिला फुडा । घणनिविडं सिलं नच्चा वियारिउं लग्गा जं-'इमा सिला अप्पकेरसत्थेहिं छिंदिउं न सक्कणिज्जा, सब्बा उ न केण बि गिहिज्जइ । इमीए राईए जं घिप्पइ तं अम्हेन्चयं, दिवसे जाए उ अणेगविग्घा समुवज्जिहिंति' । तइया एगेणं वुत्तं-'घणच्छेयणिगाहिं विणा चिंतियत्थपत्ती न होज्जा, तम्हा आसण्णनयरंमि अमुगनामो सुवण्णगारो अत्थि, सो अम्हाणं परिइओ अस्थि, वीसास-बीसामभायणं अत्थि, अओ अस्स घरंमि गंतूणं गुत्तवत्तं इमं वोत्तणं घणच्छेयणिगाइयं गहावित्ता एयंमि रण्णंमि आणेऊणं इमीए खंडणं कारिज्जइ, तइया उ कज्जसिद्धी सिया, तं च पयासाहिगं दवं दाऊणं पसण्णं करिस्सामो'। एवं एगस्स सज्झाणुकूलं वत्तं सोच्चा सव्वेहिं पि अणुमयं । तइया एगेण वुत्तं-'एयं मैडयन्तयं दूरओ अवसारित्ता गमणं बरं, जओ इमाए वत्ताए पउत्ती न होज्जा'। इअ मंतणं किच्चा ताई मडगाई अइदूरं परिट्ठविऊण नयरमज्झमि समागया । सुवण्णयारस्स घरंमि गंतूणं सो सोण्णारो आलाविओ। तेण वि ताणं सई सोच्चा सिग्धं बाहिरं आगच्च वुत्तं-'गिहभंतरंमि आगम्मउ, किं आणीयं ?, तं दावितु भवंतो' इअ सोच्चा चोरेहिं कहिअं'आणीयं आणीयं ति किमु पोक्करेसि ?, अम्हाणं तुम्ह य दालिदविणासणं एगं निहिं नियाहीणं किच्चा तुव आहवण, समागया । धणच्छेयणिगाइयं करे काऊणं सिग्धं चलसु, मा विलंबं कुणसु, जा घडिगा जाइ सा लक्खमुल्लेण वि न आएइ, अओ तुबरेसु तुं' । सुवण्णगारेण उत्तं- 'अहं तुम्हाणं आदेसयारगो म्हि, परंतु मम कहेह, तुम्हेहिं कत्थ कहं
१. मृतकत्रयम् । २. दर्शयन्तु ।
॥१८॥
10
Jain Education International
For Personal Private Use Only
www.jaineibrary.org
Loading... Page Navigation 1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232