Book Title: Paia Vinnan Kaha Trayam Part 02
Author(s): Kastursuri, Chandrodayvijay,
Publisher: Vijay Nemi Vigyan Kastursuri Gyanmandir
View full book text ________________
स्सईदेवीणं
पाइअविन्नाणकहाणी
॥१८॥
चिंतित्था-'एयमि महारणमि रविकिरणब्ब उत्तेयकारगं किं अस्थि ?, पासेमि चित्तं एयं', इअ कोउगमईए तस्समुहं चलिओ कमेण उवसिलं पत्तो, दिट्ठो य सिलाए एगदेसो, हत्थेणं वालुगं अवसारिऊणं पासेइ, ताव उ बहुपमाणजुअं तं दटूर्ण
| लच्छीसरतस्स तावसस्स मई लोहकद्दमेणं मइला जाया। मणंसि चितिउं लग्गो-'अहो ! अपरिमियं धणं एत्थ अस्थि, अस्स कहा-१०८ लाहेण उ राय-राईसरपयं अणुभविजइ, जस्स कए कटुं कीरइ, तं तु इहच्चिय मिलियं ?, अओ एत्थच्चिय ठायव्वं' ति झाइत्ता इओ तओ पासेइ, तया ते दुवे पुरिसा पडिया दिट्ठा । चिंतियं च-'नूणं इमे दुन्नि धणटुं परुप्परं सत्थधाएणं मच्चु पत्ता दीसेइरे । मग्गसमीवस्थिअं धणं कहं पच्छन्नत्तणेण ठाहिइ ?, अओ इहं न ठवणीयं इमं सव्वं उप्पाडिउं न केणवि तीरिजइ, अओ इमं खंडसो किच्चा कंमि वि अगोयरत्थाणे भूमीए निहेऊणं, तस्सोवरिं मढियं काऊणं तीए निवसणं कीरइ, तइया चिंतियत्थस्स सिद्धी होजा । परंतु घणच्छेयणिगाइलोहसत्थं विणा कहं इमीए खंडे कुणेमि ?, अओ कासई समीवाओ ताइं गवेसित्ता घेत्तूण य पच्छा नियसमीहियं विहेमि । परं अहुणा उ राई जाया, कहं कुणेमि ?, कत्थ गच्छामि ?, जइ य एयं मोत्तूणं कमि य गामे अहिगराणयणत्थं गच्छामि, पिटुओ कोवि बलवंतो आगच्च इमं घेत्तूण चिद्वेज्जा तइया चिंतियं विवरियं होज्जा' । एवं सो संकप्पजालंमि पडिओ तावया तहिं विविहसत्थहत्था छ चोरा आगया, तं नग्गजडिलं दट्टणं नच्चा य एवं वयासी –भो सामि ! एयंमि निजले निम्माणूसे रण्णे तुम्हे कहं वसेह ?, इअ चोरवयणं सोच्चा जडिल्लेण वुत्तं-अम्हारिसाणं विमुत्तसंगाणं वणवासो च्चिय सुहगरो। जे केयण महातवंसिणो ताणं एसच्चिय रीई अस्थि । किं तु तुम्हे कहं गिहं चिच्चा मज्झराईए अरण्णं समागया है। तया तेहिं वुत्तं-'तुम्हारिसाणं पुरओ किं असच्चं
॥१८॥ १. नग्नजटिलम् ।
Jain Education International
For Personal & Private Use Only
m
ainelibrary.org
Loading... Page Navigation 1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232