Book Title: Paia Vinnan Kaha Trayam Part 02
Author(s): Kastursuri, Chandrodayvijay,
Publisher: Vijay Nemi Vigyan Kastursuri Gyanmandir
View full book text ________________
पाइअविनाणकहाप
पी लच्छीसरमेस्सईदेवीण ॐ कहा-१०८
॥१८॥
एगकजंमि निद्दिद्वे सेवगेहिं जं लब्भइ तं सव्वं विभइत्ता गिहिज्जइ इच्चेवं रायनीई किं तुमए वीसरिया ?, अओ हं इमं तुव मत्थयं हत्थद्धं दाऊणं गिहिस्सं कीए निदाए सुत्तो सि ?, किं इमं जगं माणुसरहियं जाय, जेण तुव वुत्तं होहिइ ? । जइ इमं धणं विभइऊणं दाहिसि तया दुण्हं पीई उत्तमा अयला ठाहिद, अण्णह उ 'पाणंमि असमत्थो विक्खरणमि उ समत्थो' त्ति नाएण रण्णो अग्गंमि निवेइऊणं पुब्बसंचिय-दव्वाइसहियं चेव तुमं गिण्हाविस्सं कारागारम्मि य पाडिस्सामि । अओ अद्धं विभइऊणं मज्झ देहि' त्ति तस्स वयणं सोच्चा अवरेण चिंतियं-'नूणं अदिज्जमाणे धणे एसो उवाहिं कुणिहिइ च्चिय। एयं च अपरिमियं धणं मए लई कहं इमस्स दाउं तीरिजइ !, अओ एवं हणेमि, तइया ममच्चिय इमं धणं होही, न को वि अवरो वियाणिस्सई' । रण्णा पुढे उत्तरं दाहं-'मग्गंमि आगच्छंताणं अरण्णाओ सहसा वग्यो उत्थिओ, तेण य भक्खिओ, अहं तु पलाइत्ता आगओ' त्ति उत्तरं दाहिस्सं । अन्नोउ न को वि जाणेज्जा, जो एयं कहिस्सइ, अओ इमस्स मारणेण मम चिंतियं सहलं होहिइ इअ विचिंतिऊणं आरत्तलोयणो होऊणं गालिदाणपुव्वयं तं पइ हणणत्थं कोसाओ खग्गं निक्कासित्ता 'मईयधणेण तुव जइ अभिलासो तया सज्जो भवसु, धणं देमि' ति जंपतो खग्गं उप्पाडिऊणं धाविओ। अवरो तहाविहं संमुहं आगच्छंतं तं दट्टणं सामरिसो कोसाओ खग्गं निकासिअ गालिं जपंतो धाविओ । उभेहिं मिलणमेत्तेणं सहसा जुगवं सरोसं परुप्परं घाय-प्पडिघाया मम्मद्राणंमि दिण्णा । मम्मघाएण दोण्णि वि भूमीए पडिया, अइउक्कडघायविहुरा य घडियामेत्तेण मच्चु पत्ता।
अह कुंजत्थिया लच्छी सरस्सई वएइ.-'दिदै धणत्थीणं चरिय' अग्गओ पुणो पासेहि, किं जायए । अह घटिगादुगावसेसे दिणे कोवि नग्गखवणगो तावसो तेण मग्गेण आगच्छंतो आइच्चकिरणेहिं उत्तेइयं सिलादेसं दळूणं मणंसि
॥१८॥
Jan Education interna
For Personat Private Use Only
Gajaneerary.org
Loading... Page Navigation 1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232