Book Title: Paia Vinnan Kaha Trayam Part 02
Author(s): Kastursuri, Chandrodayvijay, 
Publisher: Vijay Nemi Vigyan Kastursuri Gyanmandir

View full book text
Previous | Next

Page 207
________________ पाइअविन्नाणकहाए स्सईदेवीणं कहा-१०८ ॥१७॥ उत्तर दिण्णं, एवं बहुवारं आहविओ वि न गओ। तया बीयस्स मणंसि संका जाया-'जं मए बहुहिं पयारेहिं आहविओ वि कहं न आगच्छेइ ? । किं पि कारणं एत्थ होहिइ, अओ अहं तहिं गंतूणं पासेमि' इअ वियारिऊणं मग्गाओ निव्वट्टित्ता पढमसंमुहं चलिओ । अह पढमेण तं आगच्छंतं दठूणं पोक्कारो कओ-'तुम जाहि जाहि, अहं तु पिओ आगच्छामि, मुहा काल-विलंबं किं कुणेसि ? इच्चेवं वुत्तो वि ससंको तहिं आगओ, सुवण्णमइं सिलं च दळूणं दट्टणं माविम्यं सिरं कंपमाणो बएइ-भायर ! णायं मए तव कुडिलत्तणं, मं वंचसि, 'जं एयं अरण्णत्थियं सुवणं एगागी। चेव अहं गिहिस्सं' । इमं अपरिमियदव्वं एगागिणो भवओ कहं पईस्सइ । 'अम्हे दोण्णि विभाग काऊणं गिण्डिस्सामो' । तइया अवरेण वुत्तं-'तुत्र इहयं भागो नत्थि, एयं सव्वं ममेच्चयं, अहमेव गिहिस्सं' । मए उ पढममेव तुम पड़ वृत्तं आसी-'भायर ! आगच्छेउ, तत्थ गंतूण दीसइ किं उत्तेइयं वत्थु' ? । तया तुमए वुत्तं-'तुमं चिय गच्छसु, तुव पञ्चपरिसेहिं ठवियस्स बत्थुस्स पोट्टयं बंधिऊणं गिहं आगंतव्वं, मम भागो न अप्पणिज्जो' इअ बोत्तणं अग्गओ चलिओ. एहि पुणो विभागं मग्गमाणो नियवयणं न सुमरेसि ? । अहं तु साहसं काऊणं एत्थ समागओ, मम पुण्णुदएण मए लदं. तव एत्थ किं लग्गइ ?, जहागओ तहा गच्छसु तुं सघरंमि । इमत्तो कवद्दियामुल्लमेत्तं पि न दाहं, मुहा किं ठिओ सि ? । अवसरसु इओ पएसाओ, तुव मम य मित्तत्तणं न चिट्ठिस्सइ' इच्चेवं तब्वयणाई सोच्चा लोहाहिभूओ अमरिसपब्वयं बयासी-"भो मुरुक्खसेहर ! कहं मम भागो न लगइ ?, जओ तुं अहं च रायसेवगा, रण्णा य एगकज्जकरणद्रं चिय पेसिया, तहिं गच्छंताणं लाहो हाणी वा सुहं दुहं वा उप्पज्जेज्जा तं अम्हाणं दुण्हं गेज्झं सहणीअं च । अह एगेणेव १. पक्ष्यति । ॥१७॥ Jain Education International For Personal Private Use Only www.jainibrary.org

Loading...

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232