SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ पाइअविन्नाणकहाए स्सईदेवीणं कहा-१०८ ॥१७॥ उत्तर दिण्णं, एवं बहुवारं आहविओ वि न गओ। तया बीयस्स मणंसि संका जाया-'जं मए बहुहिं पयारेहिं आहविओ वि कहं न आगच्छेइ ? । किं पि कारणं एत्थ होहिइ, अओ अहं तहिं गंतूणं पासेमि' इअ वियारिऊणं मग्गाओ निव्वट्टित्ता पढमसंमुहं चलिओ । अह पढमेण तं आगच्छंतं दठूणं पोक्कारो कओ-'तुम जाहि जाहि, अहं तु पिओ आगच्छामि, मुहा काल-विलंबं किं कुणेसि ? इच्चेवं वुत्तो वि ससंको तहिं आगओ, सुवण्णमइं सिलं च दळूणं दट्टणं माविम्यं सिरं कंपमाणो बएइ-भायर ! णायं मए तव कुडिलत्तणं, मं वंचसि, 'जं एयं अरण्णत्थियं सुवणं एगागी। चेव अहं गिहिस्सं' । इमं अपरिमियदव्वं एगागिणो भवओ कहं पईस्सइ । 'अम्हे दोण्णि विभाग काऊणं गिण्डिस्सामो' । तइया अवरेण वुत्तं-'तुत्र इहयं भागो नत्थि, एयं सव्वं ममेच्चयं, अहमेव गिहिस्सं' । मए उ पढममेव तुम पड़ वृत्तं आसी-'भायर ! आगच्छेउ, तत्थ गंतूण दीसइ किं उत्तेइयं वत्थु' ? । तया तुमए वुत्तं-'तुमं चिय गच्छसु, तुव पञ्चपरिसेहिं ठवियस्स बत्थुस्स पोट्टयं बंधिऊणं गिहं आगंतव्वं, मम भागो न अप्पणिज्जो' इअ बोत्तणं अग्गओ चलिओ. एहि पुणो विभागं मग्गमाणो नियवयणं न सुमरेसि ? । अहं तु साहसं काऊणं एत्थ समागओ, मम पुण्णुदएण मए लदं. तव एत्थ किं लग्गइ ?, जहागओ तहा गच्छसु तुं सघरंमि । इमत्तो कवद्दियामुल्लमेत्तं पि न दाहं, मुहा किं ठिओ सि ? । अवसरसु इओ पएसाओ, तुव मम य मित्तत्तणं न चिट्ठिस्सइ' इच्चेवं तब्वयणाई सोच्चा लोहाहिभूओ अमरिसपब्वयं बयासी-"भो मुरुक्खसेहर ! कहं मम भागो न लगइ ?, जओ तुं अहं च रायसेवगा, रण्णा य एगकज्जकरणद्रं चिय पेसिया, तहिं गच्छंताणं लाहो हाणी वा सुहं दुहं वा उप्पज्जेज्जा तं अम्हाणं दुण्हं गेज्झं सहणीअं च । अह एगेणेव १. पक्ष्यति । ॥१७॥ Jain Education International For Personal Private Use Only www.jainibrary.org
SR No.600189
Book TitlePaia Vinnan Kaha Trayam Part 02
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages232
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy