Book Title: Paia Vinnan Kaha Trayam Part 02
Author(s): Kastursuri, Chandrodayvijay,
Publisher: Vijay Nemi Vigyan Kastursuri Gyanmandir
View full book text ________________
पाइअविम्नाणकहाएक
लच्छीसरहिस्सईदेवीण
कहा-१०८
॥१९५॥
तत्थच्चिय चिट्रेइरे । लोगाणं मट्टियं कोईलरूवेण वा दंसेइरे । तम्हा हे भगवइ ! सरस्सइ ! सव्वसंसारीणं अहोणिसं मम संपत्तीए महत्तणं गणिज्जए। केवलं एगे केयण मोक्खत्थिणो जे मणूसा तुम्ह उवासणंमि रया ते च्चिय तुव महत्तणं गणेइरे।
एवं लच्छीए वुत्तं सोच्चा सरस्सई आह-'बहिणि ! एगं तु तव महादूसणं जं अप्पसेवगे जणे मणूसभवाईसुं विहवाई दाऊणं सुहं च दाविऊणं निरयंमि पाडेसि, अप्पणो अस्सियाणं तु समुद्धरणं चेव महंताणं जुत्त' एवं सोच्चा लच्छी आह "बहिणि ! विउसी होऊणं सुयजडत्तणं किं पयडेसि ?, केवलं हं निरयंमि न पाडेमि, किंतु मोहरायपेरियाई इंदियविसय-अन्नाण-वसण-कामभोगाईणि निरएसुं पार्डिति । मम बलेण उ विवेगमइसालिणो परमपयसाहणं किच्चा बहवो सच्चिदाणंदसरूवं पत्ता सुणिज्जति । सत्थे वि 'कणगाओ मुत्ति' त्ति गिज्जए । एवं तु तुम्ह पत्तीए महाबलरेहिरा सुयकेवलिणो वि मोहराय-पउत्त-पमायायरणेण अणंतजीवा तिरियगईसु परिभमेइरे, तं तु तव दूसणं किं न?" इच्चेवं सिरिदेवीवयणं सोच्चा ईसि हसिऊणं वाणीदेवी आह-'बहिणि ! एग विवायभंजगं तुव ममं च महत्तणपोसगं वयणं वएमि, तं सुणसु-जेसि केसिं च अम्हाणं पत्तीए वि महापुरिससमागमो विवेगलोयणलाहो सिरिजिणसासणरयणसंपत्ती य हवेइरे, ते तिवग्गसाहणपुव्वगं परमाणंदपयं पावेइरे । उत्तं च -
जह जिणसासणरयणं, विवेगनेत्ता य कमि हि भवंमि । पावंता तंमि तया, कल्लाणमवस्सयं हृतं ॥
एव ताणं विवाए भग्गे उभे वि सदाणं गया ॥ उबएसो--- १. कोलसारूपेण । २. आश्रितानाम् ।
॥१९५॥
Jain Education AMDM
For Personal & Private Use Only
anzabrary.org
Loading... Page Navigation 1 ... 221 222 223 224 225 226 227 228 229 230 231 232