Book Title: Paia Vinnan Kaha Trayam Part 02
Author(s): Kastursuri, Chandrodayvijay, 
Publisher: Vijay Nemi Vigyan Kastursuri Gyanmandir

View full book text
Previous | Next

Page 222
________________ पाइअविमाणकहाप ॥१९४॥ Jain Education जस्स गेहम्मि आहारमेत्तं गिण्हेरे, तस्स अंगणम्मि मए लक्ख- कोडीरूवेण संपडणं कायव्वं हवेइ । पुणो मुणिणो सुक्कझाणेण मम इच्छाबीयाई संजालित्ता केवलनाणं च उप्पाएहरे । एयंमि अवसरे विविहाई देवकुंदाई एगीहोऊण मम " गेहं तेसिं चरणाणं हिदुम्मि धारेइरे, तस्स आसणं विहेइरे । पुणो तस्सोवरि उवविसित्ता मम निम्मूलुच्छेयण देसणं विहेइरे । बहवे भव्वजीवे अप्पसरिसे कुवंति । अण्णेर्सि केसि पि देसविरहं पयच्छंति, ते वि गेहम्मि ठिया वि ववहारसुद्धीए परिग्गहपरिमाणं काऊणं सच्चसंतोसाइपयारेण समहिगं मं समुप्पाइरे, नीइसत्थवुत्तपद्धईए ववहरंता निरीहभावं दाविंता कामभोगेसुं मं वैयंता वि अइगाढयरवीरिय - उल्लासभावेणं समहिगं जिणचेइय-पडिमा - नाणाइसत्तखेत्ते ववेइरे । पइक्खणं सव्वजणसमक्खं मम निंदं तिरक्कारं च विहेमाणे मुणिणो सुणेमि, तह वि तेसिं गेहं चइत्तुं न सत्ता, पन्चुय वुद्धिं पाविउकामा विव वसामि । एगेण पुणो कुसलेण पुण्णाणुबंधिबंधेण मं बंधणम्मि पाडेइरे, जस्स बलेण जम्मजम्मणंमि तेसिं मम दासत्तणं करणिज्जं आवडेइ । पइचरणनासं निहाणं दावितीए सव्वओ समंताओ वुड्ढीए वुड्ढमाणीए निवसणीयं हवे । तेसिं किंपि पडिकूलं काउं न सत्ता । पज्जंते पुणो मम विगोवित्ता गरिहिऊणं तिणव्व चिच्चा निव्वुइपुरिं जंति ! एरिसे तहाविहे जिणसासणुवासगे भव्वजीवे मोत्तणं सव्वे वि संसारिणो जीवा मम किंकरा विज्जंति । ताणं अहं सहस्सखुत्तो दुक्खाईं देमि, तहवि मम चरणुवासणं पीई च न छड्डे इरे, ममत्थं तव - जव - कायकिलेसाईहिं पावाणुबन्धिपुणं कुरे । परंतु अहंताणं सव्वओ वुद्धिं दंसिऊणं निरयवासंमि तिरिएसु वा पाडेमि । ते वि य तिरियगइगया मं आवरित्ता निहाणाई सेवेइरे, जे केयण अन्नाणकटुबलेण देवेसुं उप्पज्जंते ते वि परकेरभूमिगयं ममच्चयरूवं दव्वं आसज्ज निक्कारणं १. कमलरूपम् । २. कमलस्य । ३. व्ययन्तः । For Personal & Private Use Only लच्छीसरस्साई देवीणं कहा- १०८ ॥१९४॥ jainelibrary.org

Loading...

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232