Book Title: Paia Vinnan Kaha Trayam Part 02
Author(s): Kastursuri, Chandrodayvijay,
Publisher: Vijay Nemi Vigyan Kastursuri Gyanmandir
View full book text ________________
पाइअविनाणकहाए
लच्छीसरमेस्सईदेवीणं
कहा-१०८
॥१७६॥
केयण सत्थब्भासं कुणता खिन्ना विमुहीहोइरे, ते तुम चइऊणं चिट्टेइरे, तुव नामं पि न गिण्हेइरे । जे य तुवंमि अच्चतासत्ता ते वि में इच्छेइरे । सत्थब्भासं पि मम निमित्तं कुणेइरे, इच्चेवं कुणंताणं ताणं जइ मम संगो होइ तया ते उ सगवं पफुल्लेइरे, अण्णहा उ विसायं पावेइरे । पुणो वि ते मम निमित्तं अन्न-अन्नकलापगरिसं दंसेइरे, तह वि अपत्तीए अणेगाई चाडुकम्माई विहेइरे, अकरणीआई कुणंति, असेवणीआई सेवेइरे। बिउसाणं जं दूसणं तं दूसणत्तणेण निंदणीयं होइ, जे य मम संगरसिगा ताणं दोसो वि गुणत्तणेण गिज्जइ, मए विरहिअस्स गुणा अवि दोसत्तणं पावेइरे, सव्वे वि जणा मम निमित्तं विविहेहिं उबाएहिं उज्जमं कुवेइरे अइदुक्कर-किरियासज्झाई कज्जाई सोसाहं कुणेइरे, तत्थ जइ पावुदयाओ न सिझंति तहवि जत्तं न छड्डेइरे । सय-सहस्सखुत्तो निष्फलत्तणं अणुगया वि, महाककिलेसं पत्ता वि पाणसंक डंमि पडिया वि मम अभिलासं न मुंचंति । जइ वि अहं पइदिणं अणेगाई असहेज्जाइं निंदणिजाई कट्ठाई देमि तहवि ममत्तो परंमुहा न हुवेइरे, मइ साणुकूला च्चिय दीसंति । एगं दवाणुयोग-गभियं अज्झप्पधम्मसत्थं मोत्तणं पाओ जे केयण सत्थसंदब्भा ते ममुवाया मम विलासरूवा वा निम्मिया । संजमधर-मुणिं चइऊणं सब्वेवि संसारिणो सिरिमंतं पुरिसं सेवेइरे । वुत्तं च
वयवुड्ढा तवोवुड्ढा, जे य वुड्ढा बहुस्सुया । ते सव्वे धणवुड्ढाणं, दारे चिंति किंकरा ॥
अईवालावेणं अलाहि ?, मरणपज्जते वि-नियधणं न पयासेइरे, मम अभिलासं च न छड्डेइरे, जइ तुमं न मन्नसे तइया अहं तुमं पच्चक्खं दाविस्सं । सव्वत्थ संसारीणं दसपाणेहिं बद्धं जीवियं अत्थि, तेसिं एगारहपाणो उवचरिओ बाहिरं धणं अत्थि । जेण बाहिरधणनिमित्तं केयण जणा दसपाणे वि चएइरे, न उ दव्वं । किं च मम रूवस्सोवरिं
॥१७॥
(10
Jain Education Intentional
For Persona & Private Use Only
m www.jalne brary.org
Loading... Page Navigation 1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232