Book Title: Paia Vinnan Kaha Trayam Part 02
Author(s): Kastursuri, Chandrodayvijay,
Publisher: Vijay Nemi Vigyan Kastursuri Gyanmandir
View full book text ________________
पाइअविम्नाणकहाए
लच्छीसरस्सईदेवीणं कहा-१०८
॥१७४॥
तं घेत्तूणं अब्भंगणपुव्वं सिणाणं कारवेहि, गेहोवरि गंतूणं वुइढाए समुइयवत्थाई निक्कासिउं हं गच्छामि । तइया सेट्रिणीए वहुए य तेल्लभंगपुव्वं सिणाणं कारियं, सरीरं च भव्वसुकोमलवत्थेण लुछियं । सेठिणा वि भव्ववत्थेहिं वुड्ढा परिधाविया । पुणो सुहासणंमि संठाविया । तया वुड्ढाए वुत्तं-'तुव गिहंगणंमि मह्या सर्वेण को बवेइ ? । सेट्ठिणा वुत्तं-'मायरे ! को वि वइदेसिओ माहणो समागओ अत्थि, सो तारसरेण अणेगाइं सोहणाइं कव्वाइं पढेइ, अणेगे भब्वजीवा ताई सुणेइरे' । वुड्ढाए वुत्तं-'एवं, अहो ! मम कम्माणं दोसो । धण्णा एए सवणरसिगा जणा, जे सहरिसं सोच्चा पसन्नत्तणं पावंति । मम उ कण्णं मि तत्त-तउ-खेवणसरिसं लागइ । तया सेटिणा वुत्तं-'मायरे ! एयं निवारेमि' । वुड्ढाए वुत्तं-'किं अंतराओ कीरइ ? । सेट्टिणा वुत्त-'तव दुक्खकारणनिवारणमि न अम्हाणं दोसो अत्थि, अओ एयं एयाओ ठाणाओ उत्थावेमि, एसो माहणो उ अन्नहिं गंतूणं धम्मसवणं कराविस्सइ । किं इह अस्स लग्गइ ?' । एवं वोत्तूण धावंतो सेट्री तहिं गंतूणं सरोसं साहेइ-भो भट्टा ! तुम्हे एयाओ पएसाओ उठेह, निकारणं इहं कोलाहलो किं मंडिओ ? । तया तत्थ थिएहिं धम्मरसिगेहिं वुत्तं हे सेट्टि ! अयं माहणवरो कि तुम्हाणं गिण्हेइ ?, तुम्हाणं पासंमि किं मग्गेइ ? एसो उ तुम्हाणं पुण्णुदएणं सक्खं को वि एसो बम्हणो रूवंतरेण माहणो आगओ अस्थि । अओ तुम्हे विउसप्पिया सत्थवियाणगा होऊणं एवं हीणजणुइयं किं बवेह ?' । तइया सेद्विणा वुत्तं- 'अहं वियाणेमि तुम्हाणं वयणचाउरियं' । एरिसी चउरिमा कास वि पुरओ कायव्वा, न मम अग्गओ। जइ तुम्हे सवणरसिगा तइया एयं आविऊणं सघरंमि ठवित्ता किं न सुणेह ? । अम्हाणं गिहंगणंमि का वियंडा मंडिया ?। अओ उत्विज्जउ, अण्णह उ सेवगेहिं गलहत्थे दाविऊणं निक्कासिस्सामि । 'अओ इहयं नो ठायव्वं, गच्छेह सिग्धं इच्चेवं अणायरवयणाई सोच्चा
॥१७४॥
Jain Education
national
For Personal Private Use Only
W
ww.jalneibrary.org
Loading... Page Navigation 1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232