Book Title: Paia Vinnan Kaha Trayam Part 02
Author(s): Kastursuri, Chandrodayvijay, 
Publisher: Vijay Nemi Vigyan Kastursuri Gyanmandir

View full book text
Previous | Next

Page 200
________________ लच्छीसरः #स्सईदेवीण कहा-१०८ तुव कोवि परिचारगो नत्थि । एवं सोचा वुड्ढाए वृत्तं-'भायर ! पुवं तु मम एरिसं गेह-धण-सयणाइयं होत्था, पाइअवि तारिसं पाएणं कस्स वि रण्णो न होज्जा । अहुणा उ अहं एगागिणी अम्हि । कम्माणं गई संसारिजीवाणं एरिसी चिय, म्नाणकहाए जओ वुत्तं ___ अवस्सं चिय भोत्तव्यं, कयं कम्मं सुहासुहं । नाभुत्तं झिज्जए कम्म, कप्पकोडिसएहि वि ॥ ॥१७२॥ ___ अओ कम्मदोसेणं जराइअवत्थं पत्ता अहुणा किं किज्जइ ?। तया सेट्रिणा वुत्त-'मायरे ! अओ परं कावि अधिई न विहेयब्बा, अम्हे सव्वे तुमए नियसंतइसरिसा चिय वियाणियब्बा । अहं पि तुव निदेसकारगो म्हि, न एत्थ को वि संदेहो । इमं घरं सघरं पिव मंतव्वं । तब आदेसो चिय मम पमाणं । तिकरणजोगेण अहं तव स-माउव्व भत्ति काहं, अलाहि आहेगवयणेहिं' । पुणो सेट्रिणीए वुत्त-'अम्मे ! किं एत्थ दुवारदेसंमि ठिया सि ! । आगच्छिज्जउ गेहमज्झमि, अलंकरेउ इमं पल्लंक' ति वोत्तणं सेट्रिणीए बहुए य वुड्ढाए हत्थालंबणं दाउणं 'खमाखम' त्ति बवंतीए गेहमज्झे पल्लंके नीया । एत्थंतरंमि देवमायाए कि जायं ?, -जहिं बंभणरूवेण भारई वक्खाणं विहेइ, तहिं सव्वे वि पुवुत्ता लोगा सुणेइरे । तहिं चउप्पहमि कईई रायपुरिसा अन्ने य पउरा पामरजणा य गहियविविहवत्थाहरणसमूहहत्था सिग्धं धावंता आगच्छेइरे । ते दळूणं सवणरसिगजणेहिं पुढे-इमं सुवण्ण-रुप्पमइयं भूसण-भायणाइयं कत्तो आणीयं ?, तुरियगईए य कत्थ चलेह ? । तेहिं वुत्तं-'अज्ज अमुगकोडीसरेण धणिणा रण्णो महंतो अवराहो कओ होही, तेण अइकुविएण रण्णा निदेसो कओ-सव्वेहिं पि रायसेवगेहिं पउरेहिं च जहिच्छाए अस्स अवराहिणो धणिस्स गिह लुटिज्जउ । जं जं जो # १. भारती-सरस्वती । nal ॥१७॥ Jain Education Inter For Personal & Private Use Only www.jainibrary.org

Loading...

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232