________________
लच्छीसरः #स्सईदेवीण कहा-१०८
तुव कोवि परिचारगो नत्थि । एवं सोचा वुड्ढाए वृत्तं-'भायर ! पुवं तु मम एरिसं गेह-धण-सयणाइयं होत्था, पाइअवि
तारिसं पाएणं कस्स वि रण्णो न होज्जा । अहुणा उ अहं एगागिणी अम्हि । कम्माणं गई संसारिजीवाणं एरिसी चिय, म्नाणकहाए
जओ वुत्तं
___ अवस्सं चिय भोत्तव्यं, कयं कम्मं सुहासुहं । नाभुत्तं झिज्जए कम्म, कप्पकोडिसएहि वि ॥ ॥१७२॥
___ अओ कम्मदोसेणं जराइअवत्थं पत्ता अहुणा किं किज्जइ ?। तया सेट्रिणा वुत्त-'मायरे ! अओ परं कावि अधिई न विहेयब्बा, अम्हे सव्वे तुमए नियसंतइसरिसा चिय वियाणियब्बा । अहं पि तुव निदेसकारगो म्हि, न एत्थ को वि संदेहो । इमं घरं सघरं पिव मंतव्वं । तब आदेसो चिय मम पमाणं । तिकरणजोगेण अहं तव स-माउव्व भत्ति काहं, अलाहि आहेगवयणेहिं' । पुणो सेट्रिणीए वुत्त-'अम्मे ! किं एत्थ दुवारदेसंमि ठिया सि ! । आगच्छिज्जउ गेहमज्झमि, अलंकरेउ इमं पल्लंक' ति वोत्तणं सेट्रिणीए बहुए य वुड्ढाए हत्थालंबणं दाउणं 'खमाखम' त्ति बवंतीए गेहमज्झे पल्लंके नीया । एत्थंतरंमि देवमायाए कि जायं ?, -जहिं बंभणरूवेण भारई वक्खाणं विहेइ, तहिं सव्वे वि पुवुत्ता लोगा सुणेइरे । तहिं चउप्पहमि कईई रायपुरिसा अन्ने य पउरा पामरजणा य गहियविविहवत्थाहरणसमूहहत्था सिग्धं धावंता आगच्छेइरे । ते दळूणं सवणरसिगजणेहिं पुढे-इमं सुवण्ण-रुप्पमइयं भूसण-भायणाइयं कत्तो आणीयं ?, तुरियगईए य कत्थ चलेह ? । तेहिं वुत्तं-'अज्ज अमुगकोडीसरेण धणिणा रण्णो महंतो अवराहो कओ होही, तेण अइकुविएण रण्णा
निदेसो कओ-सव्वेहिं पि रायसेवगेहिं पउरेहिं च जहिच्छाए अस्स अवराहिणो धणिस्स गिह लुटिज्जउ । जं जं जो # १. भारती-सरस्वती । nal
॥१७॥
Jain Education Inter
For Personal & Private Use Only
www.jainibrary.org