Book Title: Paia Vinnan Kaha Trayam Part 02
Author(s): Kastursuri, Chandrodayvijay,
Publisher: Vijay Nemi Vigyan Kastursuri Gyanmandir
View full book text ________________
पाइअविनाणकहाए
॥ १७९॥
Jain Education Intonal
एयं सोच्चा सेवगेण सेट्टिणीए निवेइअं । पुणो सेट्टिणीए वृत्तं - पुणो कहसु सेट्ठि 'किं पि महंतं कज्जं वट्टेइ, तेण हिमझे सिग्धं समागतव्व' । तेण सेवगेणं वृत्तं- 'अहं तु न गच्छामि, सेट्टी मज्झोवरिं कुप्पइ, अन्नं आणवेउ' । तझ्या सेटि fe अन्नो सेवग पेसिओ । पुणो पुणो तं चिय उत्तरं दिष्णं । तझ्या सेट्टिणीए दुबारकवाडं उग्घाडित्ता जगलज चणं मुहावरणं दूरीकाऊणं सेठि पड़ वृत्तं- 'सामि ! सिग्धं सिग्धं गिहमज्झे समागंतव्वं, किंपि महत्तरं कज्जं समागयं अथ' । तथा सेट्ठिणा चितियं - 'नूणं किंपि रायकज्जं आवडियं दीसह, अण्णह एसा लजं चइत्ता जणबुंदे संठिए कह अणावरियमुहा व त्ति । अओ अवस्सं मए गंतव्वं' एवं संपहारिता महाकणं उट्ठाय गिहंतरंमि आगच्च वृत्तं - अरे ! वयसु वय किम धम्मसवणंतरायं काऊणं आहविओ । सेट्टिणीए वृत्तं किं वाउलो होसि ?, तुम्हाणं भग्गं उग्घडियं, जं बुड्ढा माया समागया अस्थि । सेट्टिणा वृत्तं - ' का तव वुड्ढा माया आगया अस्थि एवं वयंतं तं गेहमज्झे नेऊगं सेट्टिणीए तं रयणपत्तं दंसियं । तदंसणमेत्तेणं पासाणमणिमि लोहं पिव पुत्र्वज्झवसियं सव्वं तं विसरिऊणं वइ- 'कत्त इमं अदिपुल्वं रयणपत्तं ?' । तया तीए वृत्तं - सामि ! अज्ज वक्खाणं सुणमाणेसुं एगा वइदेसिया कावि वुड्ढा तुम्ह गेहंगणंमि समागंतूणं पाणीयं मग्गियं, तया मए जिट्ठवहुं पर आइटुं पास पास को विरसस कुणंती धम्मसवणे अंतरायं कुणेइ । अओ जं मग्गेइ तं दाऊणं विसज्जिऊणं च आगच्छसु । इच्चाइवुत्तंतं सव्वं सामिणो निवेइयं, सामि ! तुम्हेच्चयपुण्णबलेणं एसा वुड्ढा जंगमं निहाणं पिव आगया । पढममेव तुम्हाणं गेहंमि आगया अस्थि । तीए पासंमि एरिसाणि पत्ताणि वत्थाणि आसणाणि य बहुयराणि संति । अओ तं आवज्जित्ता रक्खउ । एयं सोच्चा लोहविहलो सेट्ठी ताए सह हिंसा वुड्ढा तर्हि आगच्च पणामपुत्र्वयं तं वयासी मायरे ! कत्तो देसाओ तुव आगमणं जायं, किं
For Personal & Private Use Only
लच्छोसरसर्वदेवोण कहा १०८
॥ १७९॥
Athwww.jainbrary.org
Loading... Page Navigation 1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232