________________
.
0
पाइअविन्माणकहाए
लच्छीसरस्सईदेवीणं कहा-१०८
॥१७०॥
एरिसं मम पुण्णं कत्तो?, जं भवारिसाए वुड्ढाए सेवं कुणेमि ?। तुं तु मम माउसरिसा, अहं तु तुमए पुत्तित्तणेण गणियव्वा । अम्हाणं पबलपुण्णुदएण तित्थरूवा तुं अम्हाणं गेहं उवागया । एयाओ चउरो बहूओ तुम्ह दासीसरिसीओ तुव आएसबिहाणपराओ वियाणियब्वा। असण-पाण-सिणाण-सयण-उत्थाणाइयं जं कज्ज होज्जा तं निस्संकं वोत्तव्वं । एवं सोच्चा वुड्ढा बयासी-'भद्दे ! तुमए सुटु वुत्तं, परं तुवभत्ता चिय इहं आगच्च सबहुमाणं अच्चादरेण निमंतेज्जा तइया उ अहं निवसामि, पसन्नचित्तं विणा कासवि गेहदसणं न जुत्तं । एवं सोच्चा सेट्रिणीए साहियं-'एएण च्चिय जइ तव चित्तं पसन्नं होज्ज, तं तु मम सुकरं चिय । मम पिओ उ एरिसे कज्जे परमहरिसवंतो ऊसाहवंतो चिय पसन्नो होऊणं निव्वहेई । तझ्या वुड्ढाए वुत्तं-'जइ वि एवं तहवि तस्स अणुण्णं विणा मम एत्थ बसणं न होज्जा'। सेट्रिणीए वुत्तं-तं 'आहविऊणं अणुण्णं दावेमि'। वुड्ढाए उत्तं-'सो कहिं गओ' । सेद्विणीए साहियं-'कोवि देसंतराओ विउसो माहणवरो समागओ, तस्स समीबंमि धम्मसवणं कुणेइ तं आहवेमि' । वुड्ढाए साहियं-'जइ एवं, तया धम्म सुणंतस्स तस्स अंतरायं मा कुणसु' । सेट्टिणीए वुत्तं-'एरिसा उ नियउयर-भरणत्थं बहुयरा समागच्छंति, अओ किं गेहकजं विणासिज्जइ ?' त्ति वोत्तूणं सा धाविती जत्थ गिहभंतरंमि ठियाओ वहूओ सुणेइरे, तहिं गंतूणं गिहदुवारते ठाइऊणं एगो स-सेवगो दु-त्ति-सद्दकरणेण आहविओ, सो वि सवणासत्तो चित्ते दुहिज्जमाणो आगओ। तीए कहियं-तुं सेद्विणो उवकण्णीहोऊणं कहेसु-'गिहतरे सेट्टिणी आहवेइ' । तेणावि तह कए सेटिणा सरोसं एवं वुत्तं-एरिसं किं महाकज्जं आवडियं, जेण एरिसे समए आहवेइ ? । अओ जाहि जाहि, तं पइ वयसु, 'जं कजं होज्जा तं अहुणा पिहेऊणं धरियवं' चउघडिगाए गयाए समागच्छिस्सं । एहि तु मउणं धरियव्वं, सुहासरिसिं देसणं सुणिज्जसु ।
॥१७॥
Education
i
For Persona
www.jainelibrary.org
n
Private Use Only