________________
पाइअविम्नाणकहाए
लच्छीसर
स्सईदेवीण 10 कहा-१०८
॥१६॥
णणं वण्णेसि । अओ वियाणिया तुं मुरुक्खसेहरा सि । तुं अवसरं अणवसरं पि न वियाणेसि । कया वि कोवि महाजणो असमए गेहं आगओ, तइया समुइय-सक्कार-सम्माण काऊणं विसज्जित्ता य नियकम्मंमि जो पगुणो होइ स निउणो कहिज्जइ, न भवारिसो होइ' त्ति सासूवयणं सोच्चा वहूए वुत्तं-'तुमए जं उत्तं तं तहेव अस्थि, परंतु अंतो आगच्च एगं मईयवयणं सोच्चा जहिच्छं कुणेज्जहि, किं निक्कारणं लोगे सुणावेसि । तइया सासू भालंमि भिउडि किच्चा नेत्ताई वंकिऊणं गेहम_मि समागंतूणं 'किं किं पलवेसि' त्ति पुच्छेइ । तया तीए बहूए कक्खंतरिय-पडाऽऽवरियं रयणखइअसुबण्णपत्तं दंसियं । तदसणमेत्तेण सूरुदए पंकयं पिव तीसे मुहं विकसियं । सा पहिट्ठचित्ता बहुं पुच्छेइ–'पुत्तिए ! कत्तो एयं तुभए लद्धं ?' । बहूए वुत्तं- 'पुज्जे ! अज्ज उ तुम्हेच्चयपुण्णुदएणं सग्गनई सयं चिय अणाहूआ तुम्हाणं गेहे समागया अस्थि, अओ किं मझुवरि कोवं विहेसि ? । अणच्चा मम दुव्वयणं वुत्तं, तं भवारिसीणं न जुत्तं । तुव चरणसेवं कुणंतीए मम इयंतं वयं संजाय, तहवि तं सव्वं अज सब्बगेहबट्टिमणूसाणं मझमि विहलीकयं । किं पच्चुत्तरं देमि, पुअणीआणं पुरओ किं पि वयणं कहणीअं, किंपि अकहणिज्जं । किमवि पयडणीअं किंपि चउक्कण्णसवर्ण चिय होइ, तम्हा सब्वेसुं सुणमाणेसुं किं वएमि ? । अहो अहुणा जहारुई तहा कुणेसु' । एवं वहूवयणं सोच्चा पच्चुत्तरेइ-हे विउसे ! अहं वियाणेमि तुं वियक्खणा सि समयण्णू सि गेहमंडणा सि, परं किं कुणेमि ?, धम्मसवणमग्गचित्तेण न विण्णायं, मए जं दुव्वयणं वुत्तं तस्स खमं मग्गेमि । अह सा वुड्ढा कहिं अस्थि ? । वहुए वुत्तं-गेहमज्झे भद्दासणे निवेसिया अस्थि, तेण तुम्हे तहिं गंतूणं सुहालावपुब्वयं सिदायारं किच्चा तं पसण्णचित्तं बिहेह । तओ बहूसहिया सासू तहिं गच्चा सविणयं आलविऊणं विण्णत्तिं कुणेइ-हे मायरे ! साणंदं ससुहं सगेहव्व अम्हेच्चयगेहंमि ठायव्वं । का वि संका न कायव्वा ।
॥१६॥
Jain Education International
For Personal & Private Use Only
awww.jaines brary.org