SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ पाइअविम्नाणकहाए लच्छीसर स्सईदेवीण 10 कहा-१०८ ॥१६॥ णणं वण्णेसि । अओ वियाणिया तुं मुरुक्खसेहरा सि । तुं अवसरं अणवसरं पि न वियाणेसि । कया वि कोवि महाजणो असमए गेहं आगओ, तइया समुइय-सक्कार-सम्माण काऊणं विसज्जित्ता य नियकम्मंमि जो पगुणो होइ स निउणो कहिज्जइ, न भवारिसो होइ' त्ति सासूवयणं सोच्चा वहूए वुत्तं-'तुमए जं उत्तं तं तहेव अस्थि, परंतु अंतो आगच्च एगं मईयवयणं सोच्चा जहिच्छं कुणेज्जहि, किं निक्कारणं लोगे सुणावेसि । तइया सासू भालंमि भिउडि किच्चा नेत्ताई वंकिऊणं गेहम_मि समागंतूणं 'किं किं पलवेसि' त्ति पुच्छेइ । तया तीए बहूए कक्खंतरिय-पडाऽऽवरियं रयणखइअसुबण्णपत्तं दंसियं । तदसणमेत्तेण सूरुदए पंकयं पिव तीसे मुहं विकसियं । सा पहिट्ठचित्ता बहुं पुच्छेइ–'पुत्तिए ! कत्तो एयं तुभए लद्धं ?' । बहूए वुत्तं- 'पुज्जे ! अज्ज उ तुम्हेच्चयपुण्णुदएणं सग्गनई सयं चिय अणाहूआ तुम्हाणं गेहे समागया अस्थि, अओ किं मझुवरि कोवं विहेसि ? । अणच्चा मम दुव्वयणं वुत्तं, तं भवारिसीणं न जुत्तं । तुव चरणसेवं कुणंतीए मम इयंतं वयं संजाय, तहवि तं सव्वं अज सब्बगेहबट्टिमणूसाणं मझमि विहलीकयं । किं पच्चुत्तरं देमि, पुअणीआणं पुरओ किं पि वयणं कहणीअं, किंपि अकहणिज्जं । किमवि पयडणीअं किंपि चउक्कण्णसवर्ण चिय होइ, तम्हा सब्वेसुं सुणमाणेसुं किं वएमि ? । अहो अहुणा जहारुई तहा कुणेसु' । एवं वहूवयणं सोच्चा पच्चुत्तरेइ-हे विउसे ! अहं वियाणेमि तुं वियक्खणा सि समयण्णू सि गेहमंडणा सि, परं किं कुणेमि ?, धम्मसवणमग्गचित्तेण न विण्णायं, मए जं दुव्वयणं वुत्तं तस्स खमं मग्गेमि । अह सा वुड्ढा कहिं अस्थि ? । वहुए वुत्तं-गेहमज्झे भद्दासणे निवेसिया अस्थि, तेण तुम्हे तहिं गंतूणं सुहालावपुब्वयं सिदायारं किच्चा तं पसण्णचित्तं बिहेह । तओ बहूसहिया सासू तहिं गच्चा सविणयं आलविऊणं विण्णत्तिं कुणेइ-हे मायरे ! साणंदं ससुहं सगेहव्व अम्हेच्चयगेहंमि ठायव्वं । का वि संका न कायव्वा । ॥१६॥ Jain Education International For Personal & Private Use Only awww.jaines brary.org
SR No.600189
Book TitlePaia Vinnan Kaha Trayam Part 02
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages232
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy