________________
पाहअघिन्नाणकहाण
॥१६८॥
Jain Education that
सेवं काहं, भवईए कावि संका न कायव्वा । गिहमज्झमि आगच्छिज्जउ, सुहेण च्चिय एयंमि भद्दासणंमितुं चिट्ठसु' । तओ सा वुड्ढा सणियं सणियं चलती कहं पि गिहमज्झमि आगंतूणं भदासणंमि संठिया । सा उ 'खमा खमा' इअ वयंती अणुचरीहोऊणं पुरओ चिट्ठिऊणं चाडूइं विहेइ । तओ ताए वुड्ढाए तं बहुं पइ पुढं- 'वच्छे ! तुं मम इह ठाणट्टं इच्छसि, किंतु एयंमि घरंमि तुमं चिय पहाणा सि ?, जेण निस्संकेण निमंतणं कुणेसि ? । तया बहूए वृत्तं- 'मायरे ! न हं पहाणा, किंतु मम सासूससुरा संति' । वुड्ढाए वृत्तं- 'ताणं अणुण्णं विणा कहं तुं मं इहं रक्खिउं पक्कल्ला ?' तइआ तीए साहियं– ‘अम्मे ! एयंमि गेहं मि मम ससुरो सासू जेट्ठो जेट्ठवहू देवरो देवरपत्ती य सव्वेवि ते मज्झ साणुकूला बट्टेइरे । अओ सुहेणं भवईए एत्थ द्वायव्वं' । वुड्ढाए वृत्तं- ' एवं तु न, जइ तव ससुरो सासू य स - सम्माणं निर्मतणं कुइरे तइया अहं हं चिट्ठामि नन्नहा घडियमेत्तं । भद्दे ! वच्छे ! एगंमि चित्ते नेहो अवरस्स चित्तंमि अणेहो तत्थ निवसणं अजुत्तं' । तीए वुत्तं- 'जइ ते सव्वे सविनयं आमंतणं कुणेइरे, तइया तुं थिरमणा एत्थ ठाहिसि, अन्नं वा किं इच्छसि ?' । वुड्ढाए ‘आम' त्ति वृत्तं । अह वहू सिग्धं सिग्धं पिहियकवाडब्भंतरद्विआ सासू जहिं धम्मं सुणेइ ति गंतू सहसा वयासी- 'हे मायरे ! सिग्धं सिग्धं हिमझमि आगंतव्वं । तीए सवणरसभंगाओ वृत्तं- 'मुरुक्खे ! किं अणत्थं सुहासरिसवाणीसवणे विग्धं विहेसि ? । विहिणा माणुसीरूवेण गद्दही निम्मिया दीससि, दुप्पप्प - माणूसभवं सहलं कुणंतीए मम जं पोक्कारकरणेण विग्धं कुणेसि, तेण पावेण पुणरवि गद्दही होहिसि' । तया बहूए वृत्तं - 'पुज्जे ! एग बुड्ढा माया भवईणं बहुपुण्णभरोदएण अतक्किया अणाहूआ कमलब इहं समागया अस्थि' । एवं सोच्चा गव्विया साहंकारं बहुं साहेइ - 'भो मुरुक्खे ! एयंमि नयरंमि अम्हेहिंतो वि महंतो को वि किं अस्थि ?, जंतुं सरिसवं मेरुत्त
For Personal & Private Use Only
ॐ लच्छीसरस्लईदेवीण कहा-१०८
॥ १६८॥
www.jainbrary.org