________________
पाइअविनाणकहा
लिच्छीसर| स्सईदेवीणं
कहा-१०८
॥१६७॥
बढाए वृत्तं- 'हे पुण्णवइ ! सुहगे ! धम्भसवणफलं तु दया, तं विणा सव्वं निप्फलं, अओ करुणं काऊणं मं जलपाणं कारेसु, अहं पिवासद्दिया अम्हि, मम कंठो तिहाए सूसेइ' । तीए य सिग्घं जलकलसो भरिऊण आणीओ। कहियं च–'अरे ! तव पत्तं सिग्घं निक्कासेहि, जलं दाऊणं गच्छामि, अहुणा मम चिंतामणीओ वि अहिगो धम्मसवणकालो गच्छइ, तत्तो जलं घेत्तूणं इओ पएसाओ अवसर । वुड्ढाए उत्तं-'बहिणि ! सुहगे ! अहं तु वुड्ढ म्हि, जलभायणं निक्कासेमि' त्ति वोत्तूण झोलिगा-मज्झाओ रयणमइयं पत्तं निक्कासित्ता हत्थे धरित्ता जलगहणटुं हत्थो पसारिओ। तइया सा बहू तेयपुंजभासुरं लक्खमुल्लं अदिट्ठपुव्वं पत्तं दळूणं अइविम्यचित्ता आह-हे वुड्ढे ! मायर ! तव एरिसं पत्तं कत्तो !, एरिसे य रयणपत्ते समाणे वि तुं दुहिणी कहं होसि ?, किं को वि तव नत्थि ? । तया वुड्ढाए वुत्तं-'हे कुलीणे ! अम्हेच्चया उ पुत्ता पउत्ता बहुयरा होत्था, सब्वे य ते विलयं पत्ता, किं कुणेमि, कम्माण गई विचित्ता। को जाणेइ, किं भूयं, किं होहिइ य । अहुणा तु हं एगागिणी चेय अम्हि । एरिसाई पत्ताई तु बहुयराइं संति, परंतु को वि मज्झ सेवाविहायगो नत्थि, जो मम सेवं कुणेज्जा, जो जावज्जीवं मम अणुकूलं सेवं विहेइ, तस्स सव्वं लच्छि पयच्छामि, रक्खणे किं पयोअणं, लच्छी उ न कणेवि सद्धिं गया गच्छइ गच्छिस्सइ य' इअ वोत्तूण झोलिगा निक्कासिऊण तं पइ दंसिया। सा य झोलिगभंतरंमि दटुं पवट्टिया । तम्मज्झमि अणेगाई रयणमइयाई पत्ताई रयणभूसणाई च, तह एक्किक्काई कोडि-कोडि-मुल्लाई पुढवीए अलब्भाई अदिट्ठपुव्वाई पुरिसविलयाणं समुइयाई वत्थाई च संति । अह तीए बहूए झोलिगा मज्झगयाइं आभूसणाई दळूणं कहासवणं तु वीसरियं । लोहाभिभूयं चित्तं जायं । लोहपसत्ता सा बहू वुड्ढं पइ वयासी–'हे अम्मे ! किमद्रं तु दुहिणी होसि ? । अहं तु तुव पुत्तीकप्पा अम्हि, तुम्ह जावज्जीवं
| ॥१६७॥
Jain Education International
For Personal Private Use Only
I
ndiainesbrary.org