________________
| 10 पाइअविः | न्नाणकहाण
॥१६६॥
त्तनिय-निय-निउणत्तणाभिमाणा ते पंडिया बम्हणवाणिं पसंसिउं लागा-'किं एसो माहणो रूवंतरिया बम्हणो मुत्ती ?, I किं एसो सब्बरसाणं मुत्ती ! । अहो अस्स चमक्कारकारणं कोसल्लं ? अहो अस्स अइगहण-गहीरत्थं पइ सोउणो हिय- लिच्छीसरयावयारणसत्ती' इच्चेबं अणेगे लोगा पसंसं कुणता विम्हरिय-स-स-गेहकज्जा बीसरियाऽसणपाणा कय-उड्ढकण्णा
स्सईदेवीणं
कहा-१०८ सुणेइरे, एवं सुणताणं ताणं सवायपहरो संजाओ । अह इओ लच्छीए मणंसि चिंतियं-'एईए सरस्सईए नयरंमि उ गंतूर्ण ससत्तिबलं दंसियं । अहुणा हं तहिं गंतूणं एयाए सत्तिपहावं विणासेमि' त्ति वियारिऊणं एग थेरीरूवं कयं । तं केरिसंजराए संकुइअगत्तं, मुह-नेत्त-नक्कविवरेहितो जहाणुरूवं परिगलंतरसं, दंतसेणिपरिभट्ठमुहं खल्लीडसीसं तेयरहियं परिखलंतवयणं परिभट्ठनयणतेअं, कडिपएसेण नमिरं, परिगहियहत्थल४ि खलंतचरणजुगं । तहिं परिभमणं कुणमाणीए तस्स चिय। धणियाबासस्स पिट्ठओ दुवारंगणंमि ठाऊणं अइदीणवाणीए तीए जलमग्गणं कयं । तीए पहावेण जाओ सासू बहूओ य अद्धपिहियदुवारंमि धम्मियवयणं सुणेइरे, तासि कण्णेसु तीए वयणं तत्ततउक्खेवणसरिसं अइकडुयं लग्गइ, सुणताणं च तासिं रसभंग विहेइ । तओ सवणविग्घेणं कुद्धा सासू वहुं पइ वएइ–'हले ! पासेहि, अवरदुवारंमि को पोक्कारं कुणेइ ? । जं मग्गेइ तं दाऊणं इओ निक्काससु, जेण सुहेण सवणं जाएइ । एरिसं सवणं पुण्णोदएण होज्जा, अओ सिग्धं गंतणं तं विसज्जित्ता आगच्छसु' । एवं पुणरुत्ते वुत्ते सासूवयणस्स अलंघणीयतणेण एगा वह किंचि 'बड बड' सदं कुणमाणी धावमाणी अवरदुवारं उग्घाडिऊणं 'अरे रंडे ! जरइ ! किं पोक्करेसि ?, सुहापाणं पिव भवदुक्खहरं धम्मवयणं सुणंतीणं
॥१६६॥ अम्हाणं विग्धकरा किं होसि ?, किं मग्गेसि तुं:, कहेसु कहेसु, तं घेत्तूण इओ ठाणाओ सिग्धं अवसरसु' । एवं सोच्चा
१. खल्बाट- केशरहितशीर्षम् ।
Jain Education International
For Personal Private Use Only
www.jainelibrary.org