________________
पाइअविन्नाणकद्दाए
॥१६५॥
Jain Education International
मम धम्मसद्धाळू पुराणाइसावणेण कालो गच्छइ, अन्नं च अणेगमाहाणाईणं वेयाइसत्थज्झयणदाणं विहेमि । तन्नरवई वि मम भत्तिपुब्वं सेवं कुणेइ । गिहिधम्मनिव्वहण च अणेगगामसयाई दिण्णाई । तहिं सुहेणं परिवसंतस्स मम एगया सत्यं वायमाणस्स तिथाहिगारो आगओ-जेण मणुअत्तणं लढूणं तिव्थजत्ता न कया तस्स जम्मणं निष्फलं वियाणियव्वं । तित्थजत्ता महाफलं वियाणित्ता मम तित्थजत्ताविहाण - मणोरहो संजाओ । तओ अहं गिहसुहाई चइता 'पायविहारेण तिथजत्ता महाफलं नच्चा' एगागी चेव तिव्थजत्तं कुणंतो कल्लंमि इहं समागओ । एगंमि सत्थब्भासगमढंमि मम उत्तारगो अस्थि । तहिं राई अइवाहिता पहार्थमि सिणाणाइपुव्वयं छक्कम्में किच्चा नयरचरियाए निग्गओ । तओ चउप्पहंमि परिभ्रममाणस्स पुण्णवंताणं सिरिमंताणं दंसणं जायं । 'समुइओ एसो'त्ति नच्चा आसिव्वाओ दिण्णो” इअ वोत्तूर्णं fare माह सेट्ठी कलिं काऊणं साहेइ - 'अज्ज अम्हाणं महंतो पुण्णोदओ, जं सयलगुणगणालंकियस्स तित्थजत्ताए निग्गयस्स भवओ दंसणेणं मम मणुअत्तणं सहलं संजायं । पच्चक्खं ईसरदंसणं व भवओ दंसणं मण्णेमि । अज्ज दीणस्सोवरिं महई किवा भवया विहिया । अज्ज सुरसरिया नियगिहंगणंमि समागया इअ जाणेमि । अओ किवं काऊ सुहासाविणीए नियवायाए भयवं ! अणुग्गहं कुणेउ' ति । तओ तेण बंभणेण महुराए गिराए चित्ताणंदकारगं सोहणसिलोगाइथं पढिउं पारद्धं । अह सयलगुणगुणालंकियहियओ विम्हरियस वगेहकज्जो वियसियनेत्तवयणो सेट्ठी पुणो संसंतो मत्यं धुणंतो थिरचित्तो सुणेइ । तंमि समए जे चउप्पहंमि गमनागमणाई कुणंता लोगा, ते वि तं वाणिं सोच्चा रागेण आयड्रिढयहियया थिरमणा सुणमाणा चिहेरे । जे वि सत्थविसारया पंडिआ कंठीकयसत्थपरमट्ठा ते वि तहिं आगच्च तं वाणिं सुणिउं लग्गा । अहे तस्स नवनवोल्लेहसालियपडिभापडुत्तणेण सब्बओ मुहीए गिराए कुसलत्तणं दद्दूर्ण विमु
For Personal & Private Use Only
लच्छीसरसईदेवीणं कहा- १०८
॥१६५॥
www.jainelibrary.org