Book Title: Paia Vinnan Kaha Trayam Part 02
Author(s): Kastursuri, Chandrodayvijay,
Publisher: Vijay Nemi Vigyan Kastursuri Gyanmandir
View full book text ________________
पाइअविन्नाणकहाए
॥१४६॥
Jain Education
onal
मुहाओ पउत्ति सोच्चा केई पउरा तस्स भत्तीए, केई पुणो कोउगविलोयण एवं बहवो जणा तिहिं समागया । परं सम्मत्तंमि अइनिच्चलचित्ता सुलसा उ नियवयरक्खणट्टं तस्स व सुयं पि असुयं पिव काऊणं तहिं न गच्छत्था । ओ तं अणायं मनिऊणं अंबडो बीयंमि दिणंमि दाहिणदिसाए गरुलासणं पीयंबरं संख-चक्क-गया- सारंग - घणुहधरं लच्छी–गोविगाईहिं सद्धिं विविहभोगलीलं कुणतं विण्डुरूवं विहेऊणं पुराओ बाहिरं संठिओ । तयावि मिच्छादिट्ठसंसग्गाओ बीती मुलसा तहिं न वच्चित्था । अह एसो तइयंमि दिवहंमि पच्छिमदिसाए वग्घचम्मासणासीणं उसहवाहणं तिनयणं चंदसेहरं पवहंतसुरसरियाभूसिय- जडाधरं गयचम्मवसणं भस्सभरियदेहं एगहत्थथिअसूलं अवरधरियकवालं हिययंमि रुंडमालं गोरीमंडियअद्धदेहं सक्स्खं महेसररूवं विहेऊणं सयलजंतुप्पाइगा मेमच्चया सत्ती अस्थि । 'ओ वैंइरित्तो न कोवि अन्नो जगदीसरो अस्थि' इच्चाईं पउरजणाणं पुरओ बवंतो पुराओ बाहिरं चित्थीअ । तइया जणमुहाओ ईसरागमणवत्तं सोच्चा विसुद्धधम्मापुरत्ताए सुलसाए तदंसणं मणसा वि न पत्थियं । तओ एसो चउत्थादिमि उत्तरदिसाए अच्चभूयं सतोरणं चउम्मुहं समोसरणं किच्चा अट्टमहापाडिहेरविराइयं सक्खं जिणरूवं निम्मविऊणं संठिओ असि । तत्थ विलसं विणा बहवो लोगा तस्स वंदणत्थं गया। एसो ताणं धम्मुवएसं सुणावित्था ।
अह एयंमि अवसरंमि वि एयं सुलसं अणागयं नच्चा अंबडो तस्स खोहण तीए घरंमि एगं पुरिसं पेसित्था । सोवितहिं गंतूणं तं वयासी - 'हे सुलसे ! तुव अइवल्लहो सिरिमंतो अरिहंतो तित्थयरो वर्णमि समोसरिओ अस्थि । तन्नमणत्थं तुं कहं न गच्छसि ? । तया सा पाह - 'हे महाभाग ! एयंमि भूयलंमि अहुणा सिरिमंतं भगवंतं महावीरं
१. मदीया । २.
व्यतिरिक्तः ।
For Personal & Private Use Only
सुलसासाविगाए कहा- १०४
॥१४६॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232