________________
पाइअविन्नाणकहाए
॥१४६॥
Jain Education
onal
मुहाओ पउत्ति सोच्चा केई पउरा तस्स भत्तीए, केई पुणो कोउगविलोयण एवं बहवो जणा तिहिं समागया । परं सम्मत्तंमि अइनिच्चलचित्ता सुलसा उ नियवयरक्खणट्टं तस्स व सुयं पि असुयं पिव काऊणं तहिं न गच्छत्था । ओ तं अणायं मनिऊणं अंबडो बीयंमि दिणंमि दाहिणदिसाए गरुलासणं पीयंबरं संख-चक्क-गया- सारंग - घणुहधरं लच्छी–गोविगाईहिं सद्धिं विविहभोगलीलं कुणतं विण्डुरूवं विहेऊणं पुराओ बाहिरं संठिओ । तयावि मिच्छादिट्ठसंसग्गाओ बीती मुलसा तहिं न वच्चित्था । अह एसो तइयंमि दिवहंमि पच्छिमदिसाए वग्घचम्मासणासीणं उसहवाहणं तिनयणं चंदसेहरं पवहंतसुरसरियाभूसिय- जडाधरं गयचम्मवसणं भस्सभरियदेहं एगहत्थथिअसूलं अवरधरियकवालं हिययंमि रुंडमालं गोरीमंडियअद्धदेहं सक्स्खं महेसररूवं विहेऊणं सयलजंतुप्पाइगा मेमच्चया सत्ती अस्थि । 'ओ वैंइरित्तो न कोवि अन्नो जगदीसरो अस्थि' इच्चाईं पउरजणाणं पुरओ बवंतो पुराओ बाहिरं चित्थीअ । तइया जणमुहाओ ईसरागमणवत्तं सोच्चा विसुद्धधम्मापुरत्ताए सुलसाए तदंसणं मणसा वि न पत्थियं । तओ एसो चउत्थादिमि उत्तरदिसाए अच्चभूयं सतोरणं चउम्मुहं समोसरणं किच्चा अट्टमहापाडिहेरविराइयं सक्खं जिणरूवं निम्मविऊणं संठिओ असि । तत्थ विलसं विणा बहवो लोगा तस्स वंदणत्थं गया। एसो ताणं धम्मुवएसं सुणावित्था ।
अह एयंमि अवसरंमि वि एयं सुलसं अणागयं नच्चा अंबडो तस्स खोहण तीए घरंमि एगं पुरिसं पेसित्था । सोवितहिं गंतूणं तं वयासी - 'हे सुलसे ! तुव अइवल्लहो सिरिमंतो अरिहंतो तित्थयरो वर्णमि समोसरिओ अस्थि । तन्नमणत्थं तुं कहं न गच्छसि ? । तया सा पाह - 'हे महाभाग ! एयंमि भूयलंमि अहुणा सिरिमंतं भगवंतं महावीरं
१. मदीया । २.
व्यतिरिक्तः ।
For Personal & Private Use Only
सुलसासाविगाए कहा- १०४
॥१४६॥
www.jainelibrary.org