________________
पाइअविमाणकहाण
|सुलसासा
विगाए कहा-१०४
॥१४५॥
ते सव्वेवि विणस्सरा संति । मच्चुस्स सव्वसाहरणभावाओ, तम्हा सोगं मोत्तूणं सव्वधम्मसाहणं धीरया आलंबणीया । अह एवं वेरग्गसाराहिं वायाहिं एए पबोहिऊण राया अभयकुमारमंतिजुओ नियघरंमि समागओ । तओ ते दंपईओ वि तं सब्वं पुवकयपावकम्माणं विवागं मन्नित्ता विगयसोगा होऊणं विसेसेण धम्मकम्ममि उज्जमसीला होत्था ।
अह अन्नया चंपापुरीए सिरिवीरजिणंदो समोसरिओ परिसा मिलिया, भगवया देसणा पारद्धा, तइया सिरिवीरपहुणो वरसावगो दंडच्छत्तकासायवत्थधारगो अंबडो नाम परिवाओ तहिं आगंतूणं जगगुरुं नमंसित्ता समुइयहाणे उवविसित्ता धम्मदेसणं सुणित्था । तओ देसणापज्जते अंबडो भत्तीए पहुं पणमित्ता वयासो-'नाह ! अहुणा मम रायगिहं गंतु इच्छा वट्टेइ' । ताव सामिणा वुत्तं-'भो देवाणुप्पिय ! तहिं गएणं तुमए नागसारहिणो पियं मुलसासाविगं पइ अम्हाणं धम्मलाहो दायब्वो' त्ति । तओ सो वि अंबडसावगो भगवओ वयणं तहत्ति पडिवज्जिऊणं गयणपहेण गच्छंतो रायगिहं पप्प पुव्वं सुलसाए गिहदुवारंमि खणं ठाइऊणं इत्थं चिंतित्था-'अहो ! जं पइ तिजगवइणा धम्मलाहो कहाविओ, सा सुलसा केरिसी दिढधम्मिणी होहिइ ?, अहं इमीए परिक्खणं कुब्वेमि । एवं चिंतिऊणं सो विउव्वणालदीए सज्जो रूवंतरं विहेऊणं तीए घरंमि पविसिऊणं सुलसाओ पुरओ भिक्खं मग्गित्था । सा उ 'सुपत्तं विणा अण्णस्स धम्मबुद्धीए असणाइयं न पयच्छामि त्ति सयं पुवकयं पइण्णं अवीसरंती तस्स मग्गमाणस्स सहत्थेण भिक्खं न दासी । तओ एसो तीए गेहाओ निस्सरित्ता पुराओ बाहिरं पुवाए दिसाए चउभुयं बम्हसुत्तऽक्खमालाहिं विराइयं हंसवाहणं सावित्तीसहियं पउमासणासीणं रत्तवण्णं एवंविहं सक्ख बम्हणो रूवं विहेऊणं चउम्मुहेहिं वेयाणं झुणिं कुणंतो संठिओ । तइया 'अहो अज्ज पुराओ बाहिरं पुवदिसिभागे सक्खं बम्हा समागओ' त्ति लोग१. ध्वनिम् ।
॥१४५॥
Jain Education international
For Personal & Private Use Only
W
alneabrary.org