________________
पाइअविन्नाणकहाण
| सुलसासाविगाए कहा-१०४
॥१४४॥
होत्था । अन्नया सेणिओ राया पुवदिण्णसंकेयं चेडगभूवइणो पुत्तिं मुज्जेठं पच्छन्नभावणं आणेउं वेसालीए हिट्ठमि सुरंग कराविऊणं रहारूढे बत्तीसं पि नागरहिणो ते सुए सद्धिं घेत्तूणं सुरंगमग्गेण वेसालिं पविसित्था । सुज्जेट्ठा वि तहिं पुवदिद्वचित्ताणुमाणओ मगहेसरं उवलक्खित्ता अप्पणो अइप्पिय चेल्लणानाम लहुबहिणि पइ सयलवुत्ततं वोत्तूणं तब्बिओगं असहमाणी पुवं तं चेव सेणिअस्स रहंमि समारोविऊणं सयं नियरयणाभरणकरंडगं समाणे उं जाव गया ताव मुलसाए पुत्ता रायाणं पइ वयासी-'सामि ! एत्थ सत्तुघरं मि चिरं ठाउं न जुत्त' तओ तप्पेरिओ सेणिओ राया चेल्लणं चेव घेत्तूणं सज्जो य पच्छा वलिओ । अह सुज्जेटा वि नियरयणाहरणकरंडगं गिण्हिऊणं जाव तहिं समागया ताव सेणियं न पासित्था । तया एसा अपुण्णमणोरहा बहिणीए विओगदुक्खेणं दुहिया समाणी उच्चयसरेण 'हा चेल्लणा हीरई' त्ति पुक्कारं कासी । तं सोच्चा कोहाउलो चेडगो नरवई सयमेव जायसन्नद्रो होइ, ताब पासस्थिओ वेरंगिओ भडो रायाणं निवारित्ता सयं कन्नाए वालणद्रं चलित्था । तओ सो भडो सज्जो तहिं गंतूणं सुरंगाए निग्गच्छंते सुलसाए सव्वेवि समकालं एगबाणेणेव वहित्था तओ परं सुरंगाए संकिण्णत्तणेण सो जाव बत्तीसं रहे औकड्ढित्था ताव सेणिओ भूवो बहुमग्गं उल्लंघिऊणं गओ, तओ वेरंगिओ भडो पुण्णापुण्णमणोरहो समाणो तओ पच्चावट्टिऊणं चेडगभूवस्स तं वुत्ततं निवेइऊणं सघरं गओ। अह सेणियभूवो सिग्धं रायगिहं आगच्च अईव नेहेण चेल्लणं गंधब्बविवाहेण परिणेइत्था । तओ नागसुलसाओ रणो मुहाओ पुत्तमरणवुत्तंतं सोच्चा तदुक्खदुहियाओ अच्चत्थं विलावं विहेइरे । तइया सोगसागरनिमग्गाणं ताणं बोहणद्रं अभयकुमारसहिओ सेणिो नरिंदो तर्हि आगच्च
इत्थं बवित्था-'भो तुम्हे विवेगवंता तुम्हाणं एरिसो सोगो न विहेयव्वो, जओ एयंमि संसारे जे के वि एए भावा दीसेइरे nal १ ह्रियते । २ आकर्षयत् ।
॥१४४॥
m
dates Education Ta
For Personal Private Use Only
Www.jainelibrary.org