________________
पाइअविन्नाणकहाण
सुलसासाविगाप कहा-१०४
॥१४३॥
कसिलाहाओ वि अहिगं धम्मे थिरत्तणं निरिक्खऊणं तुट्ठो म्हि' तओ ममत्तो कपि इच्छियं अटुं पत्थेसु' त्ति । तइया सुलसा वि महुरवाणीए तं देवं पइ भासित्था--'हे देव ! जइ तुं तुट्टो सि तया पुत्तरूवं मम वंछियं वरं देहि । तओ सो देवो वि तीए बत्तीसं गुलिगाओ दाऊणं बवित्था--तुमए एयाओ गुलिगाओ कमेण भक्खणीयाओ, तुव महामणोहरा बत्तीसं पुत्ता भविस्संति त्ति । तयणंतरं मज्झ समुइए कजमि जायंमि तुमए पुणो वि अहं सुमरणीओ' इअ वोत्तणं देवो सग्गं गच्छित्था ।
अह सुलसाए चितिअं-एयासि गुलिगाणं कमाओ भक्खणेण इयंता बाला भविस्संति, ताणं च बहणं मलमुत्ताई असुई का महिस्सइ ? । तम्हा एयाओ सब्बाओ गुलिगाओ एगाई संजोइत्ता भक्खेमि, जेण बत्तीसलक्खणोवेओ एगो च्चिय पुत्तो होज्जा' इअ विचिंतिऊणं सा तहेव ताओ गुलिगाओ भक्खित्था, परं दइव्वजोगेण तीए कुक्खीए समकालं बत्तीसगम्भा पाउब्भूया । तओ गब्भाणं महाभारं वहिउं असमत्था सा, सुलसा काउस्सग्गं किच्चा तं सुरं सुमरित्था । तया सो देवो वि सरियमेत्तो समाणो सज्जो तहिं आगच्च इमं बवित्था-'किमटुं तुमए हं सुमरिओ, । तया सा वि सव्वं नियवुत्तंतं वयासी । तओ देवो आह-'हे भद्दे ! तए सम्मं न कयं' अह जइवि ते अमोहसत्तिधारगा पुत्ता होहिरे परं बत्तीसं पि समाणाउसवसाओ समकालं चिय मरणं पाविस्सिरे । जा पुणो तुव देहे गब्भपीडा विज्जए, तं पीडं अहं अवहराभि, तुं विसायं मा कुणसु' त्ति वोत्तूणं तप्पीलं अवहरिऊणं देवो सट्टाणं गओ । अह सुलसा वि सत्थदेहा समाणी सुहेण गब्भे धरती पुण्णे समए बत्तीसलक्खणसंजुत्ते बत्तीसं सूए पसवित्था । नागो वि महयाडंबरेण ताणं जम्मणूसवं कुणित्था । ते य कमेण वइढमाणा जोवणमयं संपत्ता । तइया सेणियस्स रण्णो जीवयं पिव ते सव्वया पासवट्टिणो
॥१४३॥
Jain Education I
ntional
For Personal & Private Use Only
I
b
rary.org