________________
पाइअविन्नाणकहाप
सुलसासाविगाए कहा-१०४
॥१४२॥
'हे पाणप्पिये ! एयंमि जम्मणमि तुमं चिय मम पिया असि, तुमए वइरित्ताओ इत्थीओ मणसा वि हं न पत्थेमि, तुम्ह कुक्खिसंभवं चिय पुत्तरयणं महेमि, तम्हा हे पिए ! तुं चेव कंचि देवं आराहिऊणं पुत्तं मग्गेसु' । तओ सुलसा आह-'हे नाह ! वंछियत्थसिद्धीए अन्नं देवसमूहं मणसा वयसा काएण य जीवियते वि न आराहेमि । परंतु सविट्ठसिद्धिदायगं सिरिमंताणं अरिहंताणं आराहणं करिस्सं पुणो आयंबिलाइतवपमुहाइं विसेसेण धम्मकिच्चाई विहेहिस्सं' त्ति । एवं पियवयणेहिं भत्तारं संतोसवित्ता सा सई तिसंझं जिणिंदवरं समच्चित्था । अबराई च धम्मकिच्चाई विसेसेण अकासी । एवं कियंते वि समए गए एगया इंदसहाए सुलसाए धम्मकमंमि पसंसा होत्था-'एसा कयावि निग्गंथपवयणाओ न चलेइ' । तइया एगो देवो वतीए परिक्खं काउं पुढवीए समागच्च साहुवेसधरो सुलसागिहं पविसित्था । तओ सुलसा नियगिहसमागयं मुणिं विलोइऊणं अरिहंतपूअणपसत्ता वि सहसा उट्ठाय भत्तीए मुणीणो पायनमुक्कारं विहेऊणं नियगिहागमणकारणं पुच्छित्था । सो वि आइक्खेइ-'गिलाणसाहु-रोगच्छेयणटुं लक्खपागतेल्लस्स पयोयणं अत्थि, तन्निमित्तं इहं अहं आगओ म्हि । तं सोचा अईव संतुहियया सा अववरयमझंमि पविसित्ता लक्खपागमहातेल्लकुंभ जाव उप्पाडेइ ताव दिव्वपहावेण स कुंभो भग्गो, तओ मणयं पि मणंसि दीणयं अधरंती साई स पुणो बीयं कुंभ जाव उप्पाडिउं लग्गा ताव सो वि भग्गो । एवं दिव्वपहावओ तिण्णि घडा भग्गा । तओ सा विसायं हियए न धरित्था, किंतु केवलं तं इत्थं वयासी- 'अहो मंदभागा हैं, जं मम इमं तेल्लं गिलाणस्स महप्पणो साहुणो उवगारत्थं न जायं ? ति तओ सो देवो तीए अभंगुरं भावं दळूणं सविम्हओ संतो नियदिव्वरूवं पयडीकाऊणं वयासी'हे कल्लाणि ! इंदेण स-सहाए तुव सइढत्तणं पसंसियं, तओ तुव परिक्खटुं हं इहं आगओ, इह पुणो तुम्ह इंद
॥१४॥
Jain Educati
o
nal
For Personal & Private Use Only
|w
w.jaine brary.org