________________
पाइअविन्नाणकहाण
| सुलसासा
| विगाए ॐकहा-१०६
॥१४७॥
मोत्तूणं अवरो तित्थयरो नत्थि च्चिय । सिरिवीरभगवओ अण्णत्थ देसंमि विहारसवणाओ संपयं इह आगमणसंभवो कत्थ ?' त्ति । अह एयं सोच्चा सो पुणो आह-'हे मुद्धे ! इमो पंचवीसइमो तित्थयरो अहुणा समुप्पन्नो अस्थि, अओ सयं तत्थ गंतूणं तुं किं न वंदसे ? । सा पाह-'हे भद्द ! भारहखित्तंमि पंचवीसइमो जिणिंदो कयावि न संभवेज्जा, तम्हा को बि एसो मायिल्लो पुरिसो कपडप्पयारेहिं जणे वंचेइ' । तया सो पुणो आइक्वेइ-'हे भद्दे ! जं तुमए वुत्तं तं सच्चं, परं जइ एवं कए बि सासणपहावणा होज्जा तया इह को दोसो ?' । सा बयासी – 'एयारिसवट्टाकहणेण मुद्धो दीसइ, परं नाणदिट्ठीए चिंतेसु, असुहववहारेण का सासणुन्नई ?, किं तु पच्चुअ लोगउवहासेण अवभायणा होज्ज' त्ति । तओ सो पुरिसो उट्ठाय पच्छा गंतूणं अंबडस्स अग्गओ सव्वं वुत्तंतं वयासी । तइया अंबडो वि सुलसाए धम्ममि थिरयं नच्चा-'अहो जं वीरसामिणा सहासमक्खं सयं धम्मलाहदाणेण संभाविया तं जुत्तमेव । जओ इत्थं मए चालिया वि एसा मणसा वि न चालिया' इअ चिंतिऊणं तं मायापवंचं संहरित्ता नियमूलरूवेणं सो मुलसाए गेहमि पविसित्था । तओ तं आगच्छंतं दळूणं सुलसा वि साहम्मियभत्तीए निमित्तं सज्जो समुदाय तस्संमुहं गंतूणं-'हे तिजगगुरुणो सिरिवीरपहुणो उवासग ! तुव सागयं होज्ज' त्ति पण्हपुव्वयं तप्पायपक्खालणं कारित्ता स-गेहचेइयं वंदावित्था । अंबडो वि सम्माणिओ समाणो विहिणा चेइयवंदणं विहेऊणं तं पइ वयासो-'हे महासइ ! एयंमि भरहम्मि तुम चिय एगा पुण्णवई असि, जओ तुम पइ सिरिवीरसामिणा सयं मम मुहेणं धम्मलाहो दाविओ अत्थि' । एयं सोच्चा अइसयाणंदसंपन्ना सा भगवओ विहरणदिसाहिमुहीहोऊण सिरंसि अंजलिं काऊणं सिरिवीरपहुं हियए निहेऊणं
१. मायावी।
॥१४७॥
Jain Education International
For Personal Private Use Only
www.jainerbrary.org