________________
पाइअवि. नाणकहाए
सुलसासाविगाए कहा-१०४
॥१४८॥
पसत्थवायाए थुणित्था । तओ अंबडो विसेसओ तयासयपरिजाणणटुं पुणो तं वयासी-'मए इहं आगयमेत्तेणं लोगमुहाओ एयंमि पुरंमि बम्हाइदेवागमणवट्टा सुणिया, तहि ताणं दंसणटुं तुमं किं गया न वा ? । तइया सा पाह–'हे धम्मण्णु ! जे सिरिजिणधम्माणुरत्ता ते पुरिसा सयलरागद्देसारिजेयारं निहिलमव्वजणुवयारपरं सव्वण्णुं सव्वाइसयसमन्नियं नियतेयविणिज्जियसहस्सकिरणं सिरिमहावीरसामिदेवाहिदेवं विहाय अन्ने रागद्दोसमोहाभिभूए अओ च्चिय निरंतरं इत्थीसेवानिरए सत्तुवहबंधणाइकिरियातल्लिच्छे अप्पधम्मावियाणगे खज्जोयसरिसे बम्हाइणो देवे दटुं कहं उसहेजा ? । जह जेण पुरिसेण परमपमोयजणगं अमयपाणं कयं तस्स लवणोदयपाणिच्छा कहं होज्जा ?, पुणो जेण बहुविहमणिरयणाइववसाओ विहिओ स पुरिसो कच्चखंडाई वावारं काउं कहं इच्छेज्जा ?, अओ तुं जिणवरुत्तभावे बियागंतो समाणो सिरिवीरजिणिवइट्रसद्धम्मरयं मं कहं पुच्छसि' त्ति।
अह अंबडो इत्थं धम्ममि अइदिढयमाए सुलसाए वयणाई सोच्चा तं अईव सिलाहिऊणं स-कयबम्हाइरूवनिम्माणपवंचं तप्पुरओ निवेइत्ता मिच्छादुक्कडं दाऊणं जहरुइं अन्नहिं गच्छित्था ।
तस्स अंबडस्स सिरिवीरजिणिदपासंमि गहीयदुवालसव्वया सत्तसयाई सीसा होत्था । ते य एगया कंपिल्लपुराओ पुरिमयालपुरं गच्छंता पिवासाए वाउलीभूआ मग्गे गंगामहानई पत्ता तहिं अन्नं कपि जलपदायगजणं अपासंता सयं च परिग्गहीयादिण्णादाणविरमणव्वया समाणा अन्नेसिं इत्थं वयासी–भो देवाणुप्पिया ! अम्हाणं सत्तसईमज्झाणं एगो कोई स-बयभंग विहेऊणं जइ जलपाणं करावेइ तइया अवसिद्राणं सब्वेसि पि वयरक्खणं सिय' त्ति । परं नियनियवयभंगभयाओ न केणवि तन्वयणं पडिवण्णं । तओ तीए नईए जलं अघेत्तूणं सब्वेवि तहिं चिय अणसणं गिण्हिऊणं हिय
॥१४८॥
Jain Education
a
l
For Personal Private Use Only
and.jaineDrary.org