SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ पाइअवि. नाणकहाए सुलसासाविगाए कहा-१०४ ॥१४८॥ पसत्थवायाए थुणित्था । तओ अंबडो विसेसओ तयासयपरिजाणणटुं पुणो तं वयासी-'मए इहं आगयमेत्तेणं लोगमुहाओ एयंमि पुरंमि बम्हाइदेवागमणवट्टा सुणिया, तहि ताणं दंसणटुं तुमं किं गया न वा ? । तइया सा पाह–'हे धम्मण्णु ! जे सिरिजिणधम्माणुरत्ता ते पुरिसा सयलरागद्देसारिजेयारं निहिलमव्वजणुवयारपरं सव्वण्णुं सव्वाइसयसमन्नियं नियतेयविणिज्जियसहस्सकिरणं सिरिमहावीरसामिदेवाहिदेवं विहाय अन्ने रागद्दोसमोहाभिभूए अओ च्चिय निरंतरं इत्थीसेवानिरए सत्तुवहबंधणाइकिरियातल्लिच्छे अप्पधम्मावियाणगे खज्जोयसरिसे बम्हाइणो देवे दटुं कहं उसहेजा ? । जह जेण पुरिसेण परमपमोयजणगं अमयपाणं कयं तस्स लवणोदयपाणिच्छा कहं होज्जा ?, पुणो जेण बहुविहमणिरयणाइववसाओ विहिओ स पुरिसो कच्चखंडाई वावारं काउं कहं इच्छेज्जा ?, अओ तुं जिणवरुत्तभावे बियागंतो समाणो सिरिवीरजिणिवइट्रसद्धम्मरयं मं कहं पुच्छसि' त्ति। अह अंबडो इत्थं धम्ममि अइदिढयमाए सुलसाए वयणाई सोच्चा तं अईव सिलाहिऊणं स-कयबम्हाइरूवनिम्माणपवंचं तप्पुरओ निवेइत्ता मिच्छादुक्कडं दाऊणं जहरुइं अन्नहिं गच्छित्था । तस्स अंबडस्स सिरिवीरजिणिदपासंमि गहीयदुवालसव्वया सत्तसयाई सीसा होत्था । ते य एगया कंपिल्लपुराओ पुरिमयालपुरं गच्छंता पिवासाए वाउलीभूआ मग्गे गंगामहानई पत्ता तहिं अन्नं कपि जलपदायगजणं अपासंता सयं च परिग्गहीयादिण्णादाणविरमणव्वया समाणा अन्नेसिं इत्थं वयासी–भो देवाणुप्पिया ! अम्हाणं सत्तसईमज्झाणं एगो कोई स-बयभंग विहेऊणं जइ जलपाणं करावेइ तइया अवसिद्राणं सब्वेसि पि वयरक्खणं सिय' त्ति । परं नियनियवयभंगभयाओ न केणवि तन्वयणं पडिवण्णं । तओ तीए नईए जलं अघेत्तूणं सब्वेवि तहिं चिय अणसणं गिण्हिऊणं हिय ॥१४८॥ Jain Education a l For Personal Private Use Only and.jaineDrary.org
SR No.600189
Book TitlePaia Vinnan Kaha Trayam Part 02
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages232
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy