Book Title: Paia Vinnan Kaha Trayam Part 02
Author(s): Kastursuri, Chandrodayvijay, 
Publisher: Vijay Nemi Vigyan Kastursuri Gyanmandir

View full book text
Previous | Next

Page 187
________________ पाइअविम्नाणकहाण सयंभुदत्त साहुणो कहा-१०६ ॥१५९॥ जओ एसो अणत्थाणं मूलं अस्थि । तहिं सयंभुदत्तो 'इच्छामो अणुसद्रिं' ति जंपिऊणं गुरुगिराए बद्धरई उत्तमट्ठ अणसणं पडिवन्नो । तइया तप्पुन्नपगरिसेणं आवज्जिओ पुरजणो अणसणपडिवन्नं तं नच्चा पूएइ सक्कारेइ य । अह सो पुब्वविउत्तो सुगुत्तनामो तस्स लहुभाया परिभममाणो तंमि पएसंमि समागओ। तओ एगदिसाऽभिमुहं मुणिवंदणठं पुरीलोगं गच्छंतं पलोइत्ता अणेण पुच्छियं-'किं एसो समग्गजणो एत्थ वच्चई' ? एगेण नरेण तस्स साहियं-जह एत्थ मुणिबसहो कयमतपरिच्चागो पच्चक्खो सद्धम्ममहानिहिव्व निवसेइ, तित्थं पिब तं वंदिउं एस पउरजणो जायइ, एवं सोच्चा सुगुत्तो वि कोऊहलेण लोगेण सद्धिं सयंभुदत्तं समणं दटुं तं देसं अणुपत्तो। अह मुणिणो रूवं पेच्छिऊणं संजायपञ्चभिन्नाणो पमुक्कदीहपोक्कारं रोइत्ता भणिउं आढत्तो-'हे भाय ! सयणवच्छल ! कहं वा कूडसमणेहिं छलिओ सि ?, जं अच्चंतकिसियंगो तुम एरिसिं अवत्थं पत्तो । अज्ज वि सिग्धं इमं पासंडं छड्डेहि, नियदेसं पयामो, तुज्झ विओगेणं अचिरेण मम हिययं फुडं फुट्टेइ' । तेण इय जंपियंमि सयंभुदत्तो वि ईसिपडिबंधाओ तं वाहरिऊणं समग्गमवि पुववुत्ततं पुच्छेइ । सो वि य दुक्खत्तो सोगखलिरऽक्खराए वाणीए चिलायधाडीविहडणपामोक्ख-निययवुत्ततं साहेइ । अह कलुणवयणसवणेण उब्भवंतपडिबंधकलुसियज्झाणो सव्वदसिद्धपाओग्गसंजमविसु दाणाई पि खंडिऊणं तदुवरिं सिणेहदोसेणं मरिऊणं सोहम्मदेवलोगंमि मज्झिमाउदेवत्तणम्मि सयंभुदत्तो समणो समुप्पन्नो । एवं संजमसेणिविसुद्धीए जे जे जोगा तप्पडिपंथिणो हवंति, ते ते वज्जित्ता आराहणाभिलासीहिं सइ संजमंमि अपमत्तभावो धारियव्बो त्ति ॥ १. 'एष मम बन्धुः' इति ज्ञात्वा । ॥१५॥ Jain Educati For Personal Private Use Only dil ine brary.org

Loading...

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232